पृष्ठम्:तन्त्रवार्तिकम्.djvu/९५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः। ८५ सहद्वादशत्वयोः संबन्धे च द्वावपि सन्हाधनशब्दवनर्थके। स्याताम् । अर्थान्तरत्वे त्वहीनस्य स त।वदवश्योपादातव्यः । सतश्चानन्तर्यान्निव स्यापि तत्संबध एव प्रमज्यतइति व्यवस्थाएँ सन्हा हामणर्थवत् । तस्मादपकर्ष इति । न तु किन्नैतद्युक्तम्। परप्रकरणोन्यधर्मविधेरन्य।य्यत्व।त्तेन वा संबन्धपदव्यव।यवि कि छन्नस्य प्रकरणस्य पुनरनुसंधानकोशद् द्वादशोपसद इति च द्वादश प्रकरणे विचितत्वप्रकतित्वेन सर्वाईन त प्रातैरतस्त्रिव्वमेवास्मिन् व। ये सर्वदोषरचितत्वाद्विधयते । द्वादशत्वं त्वहीनसंबन्धिव।क्यन्तरादेव प्रप्तमे।चित्यरूपेणास्य स्तु यथै निघतादिवदनूद्यते इति। कथं तह्यधिकरणं नेतव्यम्। तदुयते ॥ ज्योतिषो यद्यदीनत्वं ततो विधिरयं भवेत् । अच र्गणे तु तस्येदं प्राप्तं स्तत्यर्थमुच्यते ॥ एतदुक्तं भवति । किं ज्योतिष्टोमोदीनस्तस्य चेदं () प्रकर णादी विधयते अयाद्धर्गणस्तस्य च प्राप्तमेवान्वर्थमनूद्यतइति। नन्वेवं सत्य छ र्ग7 संबड्रम तत् ज्योतिष्टोमस्यैव स्त्यर्थमप युक्तमिति प्रकरणविराधाविरोधविचरभवः प्रप्नोति । नैष दोषः। पर्व५ को चि इदशत्वस्य विधीयमानस्य प्रकरणं मकं भवतीत्यनद्यते २) मिड़न्ते त्व च गणसंयुक्तस्य प्रकरण नष्टम् इति बध्यत। अन्यत्वे तद्य तथा सयपि प्रकरतरण प्र करणग्घोषयुक्तमिति । यदा तु दिलब हवन्यायेनोत्कर्षेपि क यं चिदत्रय शाखान्तरविधं च मत्यपि श।खन्तरीयस्य () तस्येदमित २ एः पाठः ।। (१) भर्गृरुते रति २ ५ पाठः ।।