पृष्ठम्:तन्त्रवार्तिकम्.djvu/९५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धfत के । अस यागत मख्यस्य तस्मदपक येत ॥ १६ ॥ मख्यः प्रथमक येव ज्योतिष्टोमो ऽभिधयते । अहीनशब्दसंयोगो न तु तस्य कथं चन । असंयोग। च्च तेनास्य या सँख्य। तेन संगता । न स प्रकरणतस्झ तनहुप्रकष्यत ॥ 8. द्वादशत्वमयनेन षष्ठभृत्यैव संगतम् । अच्चनो ऽदःसमू इश्च ज्योतिष्टमे दि सन्हता ॥ यत्तु गणतत्र प्रवस्यतीति तfड कन्य | निराकरोति । य- दि तवङ्कण इत्युपचारप्रवृत्तो ऽभिधीयते ततो न प्रकरण- नुरोधेन श्रुत्यर्थपरित्यागो युक्तः । न चदमथवदथ येनैका- पि प्रशंसितुमच्र्गणावदुपचर्यते । न च।स्य शब्दान्तरं नास्ति येन सिं इगणमम् च इ वेत्थं क्लेशेन प्रतिपद्यते । तस्मठेपच रिकत्वं तावदयुक्तम् । न च न=सम मेन।वयवव्युत्पत्तिः स मद।यप्रनिड्। तन्निरकरणम्। न च नञ्सममस्य लक्षणमस्ति न स मासे च सत्यव्ययपूर्वपदप्रकति स्खर सवात् अद्य दात त्वं स्य। मध्ये दात्तस्खयं पद्यते तेन खप्रत्ययतन्तध्यवस नम् । तथा हि सति.आयन्नादिषु उपदेशिवदृ चनं खरसिद्ध र्थमित्थे वमनादेशे आश्रीयमाणे प्रत्ययाद्युदात्तत्वेन ई करे खरः सिध्यति तस्माददगणनामधयमतत्। अपि च । सान्ह शब्देनैव द्वादशत्वमंबन्धे ऽग्रवकल्प्यमाने ऽदीनपदीपा दा।नदस्य शस्त्रस्यार्थान्तरव।चित्वं विज्ञायते। प्रकरणनित्व