मतयाध्यायस्य तृतीयः पादः ।
८६९
भिन्ने एते यतो वाक्ये पुरस्तात्प्रतिपादिते।
तस्मान्न समदययं वक्येन विनियज्यत ॥
मत्यपि विभज्यमानसकाङ्कवेर्थभेदद्भन्नवाक्यत्वेनैते पुर
स्तप्रतिपादिते(१) तक्षन्न समुदायस्यैव सदनभिघरणे पुरो
डशप्रतिष्ठ।पने च समुच्चयेन विकल्पेन व विनियोग अशङ्कि
तव्यः । तत्र के चिद्दुः । नैवात्र सकनेन वाक्येन सह वि-
चारः किं न देंशनेव सच्चथ वा ॥
सीववयवॉन प्रर्यटकवक्यत।।
सिद्व नि ऊ वलयस्वात्प्रत्यक्त भिन्नवाक्यत ॥
तसिन्स देतत्कृतं सा तं इत्वमाअित्यं कवक्यत्वेनोदा।ङ्क-
तभिदमेव प्रधानकारणं शक्यते तद्वशे न यथेष्टं विशेषणविशे
थभावं कपjयव कथयिनकवावयवम् । तद्यथा पूर्वं स्फ त
वदुत्तरण स ३ यदहं घृतस्य धारया समुख तव सदनं कल्प
यामि तस्मिनेवमितिकर्तव्यत।के प्रतितिष्ठ त्वमितीतिकर्तव्यता
विशिष्टपुरोडाशप्रतिष्ठापनमेकं प्रयोजनम् । अथ वा पुरोडाश
प्रतिष्ठापनफनं सदनाभिघरणं करोमीत्येवं विशिष्टफन स
दनकरणं प्रकाशनं प्रयोजनमिति शकमेकवयवम् । यत्तु
पुरस्तादथैननत्वननवक्यत्वमुक्तं तदिइ स्थितं लिङ्गषली
यस्त्वेन यदि च निजं बलीयततः संभवदन्यतरविशेषणत्वे नैक
वाक्यत्वं परित्यज्योभयोः प्रत्येकं स्वप्रधान्यं लिङ्ग वगतमाश्रित्य
विशेषणवद्वितिरस्कारेण प्रयोजनभेद।इ। कक्षभेदो भवति तेनायं
विनियोगद्रेण वाक्यात्मनाभस्य लिङ्गप्रधान्यस्त्र(२) बस्त
(१) प्रत्युदहते इति २ पु० पाठः ।।
(२) छि अस्य चेति २ पु? पाठः ।।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/९३५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
