पृष्ठम्:तन्त्रवार्तिकम्.djvu/९३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

<< तत्रणrfत बे । मध्येन मैचवरुणं नियङ्क्ते । तत्र यदि वाक्यं बलीयत तो मै चावरुणः प्रेक्ष्येत्यात्मनि च प्रैषासंभवीता यजेदथ तु जिङ्ग बलीयस्ततो मन्त्रेण मैत्रावरुणे नियोक्तव्यः । न च- त्मनैवात्मानं नियतमहंतति परेण विनियोक्तव्यः । स च तेषां यतो विशेषः स्यादित्येवं विज्ञ।यते । सRन्य - समाख्यया पूर्वमयं चतुरेव प्रापितः सन्वक्येन बाधित हैं सत्तद्यद। वाक्यं लिीन बध्यते तदा समाख्ययैव प्रतिप्रसू- तया चटकर्तृकत्वं विज्ञायते ॥ प्रैषर्थकारी त मैत्रावरु- यो वि ज्ञायतएव यद्यपि तन्मैत्रवण इत्थत ह। तथापि पदमन्निधिमात्रात्मकत्वेनश्रुतित्वात्प्रत्यासन्नतरश्रुति- कल्पनेन लिङ्कन बाध्यते ॥ यदि चि मैत्रवर् णः प्रैध्येत्ततप्तः प्रशस्तशब्दो नर्यनर्थकः स्यात । नन च मैत्रावरुणो- पि प्रेक्ष्यमाणे इत। यदादित्यादिरेवर्थश्न्यः स्याद्भौ।ण इति चेन्न । प्रश स्टशब्देवं प्रसङ्गा,दधि च पद्यत्तनत्वादुपजात विरोधः प्रशास्ढशब्द एव वरं नैरो न प्रथमोच्चारितो विनैव बिरोधेन चेटशब्दः । तस्मान्निङ्गयोरेवैप बिरोधो न नि ह्व क्ययोरिति । अत्र ब्रमः। सर्वथा नवदमयरन्यतरस्य विरोधे गैश्च कम्पनीयम् । तत्र प्रशारटशब्दस्य सार्थत्यन्तमनि- | मित्तः प्रयोगो । ब्लूटशब्दस्य तु इष्टकर्यापनमैत्रावरुणे ति निमित्तम् । सर्वएव प्रधानविश्व चनास्तत्पुरुषेषु प्रयुज्य माम दृष्टा न तु विपर्ययः । तस्मात्प्रशारटलिङ्गयन्मन्त्रस्तथैव विनियुञ्जीत । न चैताद्वाक्यगत्यन्तमनर्थकमेव भवति प्रैषा न्तरेषु चरितार्थत्वादधिसन्विषये बाध्येतेति ॥ धनं ते सह नं क्रोमीत्यत्रोदारणे चोद्यते ॥