पृष्ठम्:तन्त्रवार्तिकम्.djvu/९३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७० तस्रवर्तिके । बनविचारः तत्रपि प्रतीतो लब्धात्मके वाक्ये सति वधकप्रत्य यसदसद्भावविचर इति द्रष्टव्यम् । किं प्राप्तम्। तृज्यबले इति । ' तदा च दृशां कम कदा चिद्विभज्य मन्त्रं प्रयोक्तव्य। कदाचित्स मदयन्यतरत्र कदाचित्स एवोभयत्रेति ॥ कथं पुनरयमित्थम नवस्थितः शास्त्रार्थे भवति । सर्वथा यदि प्रमाणत एवमवगम्यते किन्नो बध्यते ॥ निङ्गव।क्यतुर्यबनव।नचभे सर्वमेतत्प्रतिभा ति। यदा श्रुतिवक्षिङ्ग। प्रमpन्तर त्वद्दक्यभेव वधकमि त्यवधार्यते । तद नियत एव समद।यप्रयोग इत्यवं प्राप्त ब्रमः ॥ स्थानदः कल्पयाम्यतः स्वमामष्टयन शक्यते । निरक।इः स्वकर्याय स्काइत्व पर।श्रयम् ॥ सर्घस्ता यदादित आरय विनियोगं निरीक्षते । तदिच कल्प याम्यन्तो ऽस्य न कद चित्परापेक्षा दृश्यतइति तावति पर्यय सनं निश्चित्य प्रयोजनकाङ्गनिवृत्तेरभिघारणवेनाश्रय ते तेनैप तावत्प्रतिष्ठापनं यवन कदा चिनीयते ॥ न च परस्येतेन विगनर्थकत्वपतिर्यतस्तद्वयेन गीयते सोपि क् िप्र ( निष्ठापगङ्गवेनार्थवान् भविष्यति । यद्यपि च तच्छब्दः पूर्वा पेक्षस्तथापि प्रकाशितं निवृत्तञ्च पूर्ववाक्थुलोच्य भि नस्यापि प्रवर्तमानस्य न कश्चिद्विरोधः । तद्यथा तने पयसि दयानयतीति संस्कार विधने पर्यवसिते सा वैश्वदेव्यमिक्षेति वाक्यान्तरेणैव द्रव्यदेवतासंबन्धः क्रियते । तस्माद् भेदेन विनिः योगस्य प्रयास न्नत र श्रुतित्वान्नेतरे तरविषयसंक्रान्तिर्विद्यते । एवमुपस्तरणे तमािनसीदेत्यस्य नास्ति समर्यमिति पूर्वेणैव ग- तार्थप्रयं सन्निधणदद्यर्थं पुनः परादृश्यते । यच्चैकत्रोक्तं तस्येतरत्रभावं दर्शयित्वा । पुनरात्मधर्ममुपनयेतर धर्मनिरा