पृष्ठम्:तन्त्रवार्तिकम्.djvu/९३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः । १५ योजकमिति । परत विरोधविषयमप्रामाण्याभिषगम वा सर्वचक्रमेवंदमुक्तमिति भीतः प्रामाण्यमगं दर्शयति । प्रकरणवनो ऽर्थस्य सन्निधने यमर्थमामनन्तीति तदेतदपि वा प्रयोगसमथ्र्याम्मन्त्रभिधानवची स्यादित्यत्र विशिष्टस्तु वाक्यार्थ इत्यत्र वर्णितम् । अथ वा सिद्वन्तवादिनापि विरोधं सखतरमप्रमाणत्वं वक्ष्यामीति मन्यमनेन प्रथमं खननमेव तावदप्रामाण्यं दर्शितम् । तथा च कृत स्खयमेवैतस्य श्रुत्यनुमन- द्वारप्रमायकलपनमापत्स्यते । ततश्च मम सजयो भविष्य ति। सचेतरेण विरोधविषयमना।दृत्य प्रमत्रं वदस्तीति निरूप्य तुल्यबळ त्वमभिप्तिमयुपगम्यापि बलवद्धमविरोधा दधः तद्यथोपदेशप्तिदेशस्य प्रय।।थुपकरस्य प्रकृति विकृत्यर्थत्वादविरोधः सकृच्च तस्यामकृकरणे ऽपि प्रधाननु- रोधन गुणवृत्तेः सवनष्टत्वदद्रशब्दस्य गईपत्ये गैौणव दवयवप्रमिट्टीवेंद्र मुख्यत्वारसमुद।यप्रसिहे विरोध इति चेन्न। प्रये।गभेदेन परिइराद्युगपदुपदिश्यमानं सत्संभवसंभ वाश्रयद्दिश्यते । प्रयोगभेदे तु सति गई प्रत्यभिधानवेश य यज्ञमधनत्वं वागुणमभिवदति क्रियस्यैश्वर्यथगं वा। त्य प्रवर्धतोन्द्राभिधानकाने तु मुख्य इत्वविरोधः। तसा।न- स्ति बाध इत्येवं प्राप्ते । श्रुतिी।द्वीयसी। कुतः ॥ मन्त्रोयं गचंपत्यङ्ग' शब्देनैवभिधीयते । इन्द्र त्वं तु समथ्यो।दशब्दमनुमीयते ॥ यतु प्रकरणत् समथ्र्याच्चङ्गत्वानुसनमुक्तं तच्छब्देनसं स्पृष्टमशेष्वर्थेषंघप्रमाणमित्युक्तम् । परस्तु सार्वत्रिकमेव ति न स्याशम्शत्वमुक्तमिति मन्यमानो न तर्हि घिरोधाद्वधः किं त १०