पृष्ठम्:तन्त्रवार्तिकम्.djvu/९३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ५ तरप्रबriतेके । योत्यादनमैकन्तिकं गृहीत्वा सविचिकित्सत्वं संदेहविपर्य यानध्यवसायानामन्यतमं मन्यम।न अ। ६ ॥ नैतदेवं यतोनि- ॐ सविचिकित्सः प्रत्ययः तस्य धृतेश्च नैव संप्रधारणमतीति किमियमैन्द्रो भवति न भवतीत्यनिश्चितः तस्य भृत्यविरोधेप्य प्रमाणत्वनेव तयासच बचबचचन्ता । यतस्तु निर्धचिकि त्स एकन्तेनैतद्देवत्योयं मन्त्र इति प्रत्ययः स मृत्य। सच तु- ल्यबलत्वद्विकल्पितुमर्हति । ननु नैव कद चिदिति पूर्ववदे ,व कदा चिन्निर्विशेष इति मन्यते । इतरस्तु स्वाभिप्रेतमेवं स विचिकित्सवं गृहीत्वदैवं च सति नैव लिङ्गः नाम किं चित्प्र माणमभविष्यदिति। सिद्दान्तवदे तु वदति यदि स विशेषप्र त्वयोत्पादनमात्रेण कुपितं लिङ्गं प्रामाण्यमेव मुञ्चति कामं मा भूत्प्रमाणं भवति तु संशय लिङ्गपरिज्ञातेष्वर्थेष्विति ॥ कथं पनः विक्षेपत्वं परित्यज्य संशय एव सविचिकिःसत्वम दह्रियते । कथं वा लिङ्गपरिज्ञातत्वं सिद्ववदभिधयते । नैष दोषो लिङ्गपरिज्ञातत्वं तवदविरोधवे चभिप्र। यं संदिग्धत्वं विरोधवेलयम्॥ एतदक्तं भवति । यदचिरोधकाले लिङ्ग स्य।वगतं विनियोजकत्वं तन्न तथैव सर्वत्रैवावतिष्ठते किं तर्भि संदिह्यते अन्यत्राविरोधाद्विनियोगोङ्गक्र तैः स इव किं तथैव भवत्यथ केन चिद्यावर्तिष्यत इति । यदि वा विस्पष्टमेवाप्र माण्यमिति तवदेव संदेड भवति । यावत्प्रत्यक्ष श्रुतिीय लयते तस्य तु सत्यमितरकस्थनानुपपत्तेरप्रमण्यम्॥ लि- ॐ दि समथ्र्यमात्रं प्रत्यक्ष न च तवT विनियोग उक्तो भ वति । न चानुक्तम्य क्रियाय प्रामाण्यमस्ति । यथा सत्यपि स मध्ये विप्रर।जन्यै न वैश्यस्तोमं कुरुतः तन्न चित्रे विनि