पृष्ठम्:तन्त्रवार्तिकम्.djvu/९३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रवर्तके । ८६ ई द्वीप्रमाणत्वादेवेति विवक्ष न्यद्यद्येवमित्या च । सिद्धान्तवादी तु यथा प्रथमं पूर्वपशवादिना लिङ्गस्य प्रामण्यमुक्तमासीत्तथेदा नों स्वयं प्रतिपादयति । भवति द्वि प्रकरणदेपंथेयथा शत्रु यत्तथा यागस्य।नेनोपकुर्यादिति। न च स्खर्थाभिधान(१)दन्य था शकोत्यसवुपकर्तुमिति तत्र विनियोगश्चोदितो भवति। प रस्तु मदीयमेव यं पूर्वोक्तं मार्गमायातः दानों गमिष्ययुत्स होना च । यदि श्रुतिमूलो न श्रुत्यन्तरेण बाधितुं शक्यः तेन यदि तवदशाब्दोयमथुस्ततो नैव प्रमाणम्। अथ शब्दततस्तुल्यबल इति । सिद्दन्तवादी तु द्वयमपि परिहरति नपीति । अनुमा निक्याः श्रुतेरविरोधे सत्यत्मन्लभो विरोधे चानुत्पादाद्यत्र हि प्रत्यक्षया भृत्य। मन्त्र नविनियोगं प्रति निराकीकृतस्तत्रस्य विनियोगसिद्ध्यर्थं यवकल्प्यते तत्सर्वमानन।न्यथानुपपत्तिम् द्रमुद्रितत्वादैदिकं भवति । यत्र विप्रष्टमेववगतमनेन गाईप त्य उपस्थेय इति तत्रतनप्रयंजने न स।ध्ये । प्रयोगोपकारे विज्ञाते नैतावत्कल्प्यमानं वेदः सदते ऽनेभेन्द्रपस्थानं कर्तु व्यमिति । तस्माद्दर्बलं लिङ्गम् । किं च सर्वथैव विकल्पगमन्ययत्वमवस्थितम । पक्षे [च सदसङ्गव ववेकत्रयै दुराश्रये । खतरत्रया धृत्या नित्यमेव गार्हपत्योपस्थानं चोदितं नि ठून स्वतन्त्रेणेन्द्रोपस्थानं तत्रान्यतराश्रयणे सतीतरचोदितं । सन्न क्रियते तदपेक्षया चेतरदचोदितं सकृतं तदकरणमप्य चोदितं श्रुत इन्यमृतकल्पनयोश्च तुल्यो दोषः । प्रसिद्विब- (१) स्वार्थमभिधनादिति २. पु० पठ ।