तृतीयाध्यायस्य तृतीयः पादः ।
८६१
द्विजातीयैः स बलवनमेवं सजातीयैरपि यत्र तु सा-
मान्यं तत्र दर्शयितव्यम। तद्यथा श्रुतेरेव तावत्सम।न्यविशे.
घादिभावेन शेषविषयः समवायः पुरोडाशं चतुर्वां करोतीत्य-
विशेषश्रवणादनोपमीयादावपि प्राप्तवदा।नेयं चतुर्हति तु वि
शेष श्रवणेन विशेषे चतडूकर णमपसंह्रियते । तथा शे घिस
मवाये यद।इवनये ज इति सप्तमीश्रत्य। जुहोति मानना -
धिकरण्येन।वभथे ऽप्यद्वनेयः प्राप्यमाणो विशेषसंयक्तया
ऽप्यवभथे ने यनया वध्यते । संदिग्धासंदिग्धत्वेन च बलाबलं
विशेषो भविष्यति । एवं ऐवपर्याविरोधाङ्गणविरोधनदिध्व
पि श्रुतिद्वयमुदाहर्तव्यम् ।
तथा पश्वङ्गमेकत्वं पदश्रत्य प्रतीयते ।
समानप्रत्ययश्रय। बन्नीयस्य क्रियङ्गता ।
तथा धात्वर्थं कर्मत्वे पदश्रत्यपपदिते ।
भावगाया विधिश्रत्य पुरुषार्थस्य मशत ॥
तथा लिङ्गदयविरोधे स्रोनं ते सदनं कृणोमयेवोदावरणं
हे चि तत्र लिङ्ग परस्प रैकवाक्यतगमनममथ्यत्मकमेकम
थभिधानशक्तिरूपमपरं तच्च श्रयनमानस्य प्रत्यासन्नविप्र
कृष्टमितरद्वक्घदपि जघन्थत्वदिठक्तं भाष्ये। वाक्ययो वै रो
धे पञ्चदश सामिधेनोरनुब्रूयात् सप्तदश वैश्यस्यैतदुदञ्च
रणम् । उभयत्रापि द्वि सामानाधिकरण्यदेकवाक्यत्वे कृते
विनियोगे सति निमितविशेषसं योगसाप्तदश्यं वयो भव
ति । प्रकरणयोर्विरोध प्रभिक्रमं जुषेत्युदाचरणाम् । म
चाप्रकरणेन यस्य दर्शपूर्णममर्थप्त। ऽवान्तरप्रकरणेन तु प्र-
याजीता। तच्च बलीयस्तत्र दि प्रत्यासत्तेरननुभूते महाप्र
पृष्ठम्:तन्त्रवार्तिकम्.djvu/९२७
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
