७
८ ९ २ नम्रवीत् ।
करणसंस्पषं पूर्वतरं वाक्यस्थानीयः संबन्धीवकल्पते । क्रम
योर्विरोधे काम्ये एव यज्याळण्डे पैर्वापर्यप्रत्यासत्तिक्रमेण
तयोरेवैन्द्राग्नययोर्युगल योरनियमेनेटिक्थे शनियमेन प्रश्न
वतोर्यथासंख्यक्रमेणत्यन्तदेशस।म्येन प्रत्यासन्नत्वविनिय
गो भवति । समाख्ययोस्त विरोधे समान्यविशेषसमाख्ययः
स त्रवढं एव वधो भविष्यति । तस्योपदेशसमाख्थानेन निर्देश
इति। शेषशेषिसमवायश्च प्रत्येकको विविच्योदा। धर्तव्यः। एवं ताव-
प्रत्यक्षेष भृत्यादिषु विचरितमेतयैव दिशाअन्नदिगम्ये.
ध्वषि सुजातो यविजातोयसमवये विचरयितव्यम् (१) तत्र च
प्रत्यक्षम्यनामानुमनिकैरानुमानिक।नां च।नुमानिकैः सह।
पूर्वेक्तेनैव मार्गेण सजातीयविजातीयबलवलं व्याख्येयम ।
तद्यथातिदेशप्राप्तः श्रुत्यादयः प्रत्य तैर्विकृतिष वधिष्यन्ते । वि
परीतोपि चेदं बधो भवति एवं पर्वमपि ह्नमानिकं प
रेणापि प्रत्यक्षे । वाशते । यथ। कृष्णनेषु मध्येंनावघातः -
र्व वस्तुविषयं च समथ्र्यं निर्जन केवलं मन्त्रगतमेवावशन्त-
व्यम् । तथा च यन्यप्यन्यार्थदर्शनानि अनन्यगतीन तेषामपि
लिङ्गत्वमभिधास्यते । क पुनर स्य लिङ्गस्य प्राप्तिरन्यथा संभव
इत्य।दि। यत्र पुनः श्रुतिरानुमनिको चि ङ् च प्रत्यक्षे तत्र
कथम् । यथा स्मृतिवेदिकनिङ्गविरोधे । तत्र रुजतमस्तु।नतर
मपि संभाव्यते न तु तिङ्गस्येति तदेव वलवदित्यनुमत्सेव्यम् ।
सर्वत्र दर्बल झापि प्रमाणस्य बाधे यदि किंचिदनर्थकीभवति
ततो विपरीतो बध यज्ञयितव्यः । तदुक्तं व्र ३न्प्रेक्षतेत्यत्र
श्रुतमुसृज्यापूवसाधनत्वा व णमिति । तथा !
(१) व जातीय समव।यो विचरयित ध्यः इति २ ५० पाठः ।।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/९२८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
