तृतीयाध्यायस्य तृतीयः पादः ।
<५७
परिव्याणकरणक्रियमाणनुवादिपरिवीरसिधरिवीनपदव्यतिरि
क्तपदानां युव सुवास आगत् स उ श्रेयनित्येवमा-
दोनां लिङ्गविनियुक्त परिवीतपदेकवाक्यत्वत्सवनीयपरिव्याये
विनियोगः। व।क्य समस्ययोर्विरोधे भानवाक एव सध्या
समित्येवमादिषु ग्रहणदै विनियुज्यमानेषु तदेकवाक्यगः
तशेषपदावृत्तिरुदावर्तव्या । तथाध्वर्युवादिसमाख्यानात् ज्यो
तिष्टोमादिप्रधानेषु तदथर्वव प्राप्तवसु खर्गकामाची कवा-
क्यत्वदर्थमात्रविषयत्वं विज्ञायते । नन् च श्रुतिरेवैषा
भवंतंत्र कस्य चिच्छब्दस्य श्रवणादेतद्विज्ञायतेनिङ। क-
तुरनभिधानात् । किं तर्हि पदद्वयसन्निकर्षादेवैतन्नक्षण
या सामानfधकरयादवगम्यत तस्माद्यनव मम।ख्य वा
ध्यते इति । प्रकरण मम।ख्ययोर्विरोधे पैरोडाशिक समा
ख्यतमा झण।ख्यतनi(१) प्रकरण।त्। नयपशय।र्थ-
त्वमित्युदाहरणम् । एवं तावदेकस्य शेषस्यानेकं शषिणं प्र
ति नीयमानस्य विरोध उदाहृतम्२) । एतयैव तु दिशा ऽनेक
स्यशेषस्यैकं शेषिणं प्रति नेयम।नस्य विरोध इदानीमदा
इर्तव्यः। तद्यथा श्रुतिलिङ्गयेर्विरोधे ऐन्द्या गर्हपत्यमुपतिष्ठत-
इति मन्त्रकरणकव्यापारविधाने कृते लिङ्गान्कस्मिंश्चिदग्नेये
मन्त्रे शेषत्वेन प्राप्नुवति श्रुत्यै विनियुज्यते तदवरुहे
चीपस्थाने नेतरस्यावकाश विद्यते। श्रतिवक्यथेर्विरोधे य
ज्ञायशीयप्रगvयैकवाक्यभूतगिराधदमनाविशपदविधानमुदा-
इरणम । तथा विश्वेषां देवानां प्रत्यमितैव शेषे दि
(१) ब्रह्मणाम्ना।तन प्रयजादीनामिति २ पु० पाठः ।।
(२) विरोध उदधृत इति २ पु० पाठः ।।
१०८
पृष्ठम्:तन्त्रवार्तिकम्.djvu/९२३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
