पृष्ठम्:तन्त्रवार्तिकम्.djvu/९२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः । <५७ परिव्याणकरणक्रियमाणनुवादिपरिवीरसिधरिवीनपदव्यतिरि क्तपदानां युव सुवास आगत् स उ श्रेयनित्येवमा- दोनां लिङ्गविनियुक्त परिवीतपदेकवाक्यत्वत्सवनीयपरिव्याये विनियोगः। व।क्य समस्ययोर्विरोधे भानवाक एव सध्या समित्येवमादिषु ग्रहणदै विनियुज्यमानेषु तदेकवाक्यगः तशेषपदावृत्तिरुदावर्तव्या । तथाध्वर्युवादिसमाख्यानात् ज्यो तिष्टोमादिप्रधानेषु तदथर्वव प्राप्तवसु खर्गकामाची कवा- क्यत्वदर्थमात्रविषयत्वं विज्ञायते । नन् च श्रुतिरेवैषा भवंतंत्र कस्य चिच्छब्दस्य श्रवणादेतद्विज्ञायतेनिङ। क- तुरनभिधानात् । किं तर्हि पदद्वयसन्निकर्षादेवैतन्नक्षण या सामानfधकरयादवगम्यत तस्माद्यनव मम।ख्य वा ध्यते इति । प्रकरण मम।ख्ययोर्विरोधे पैरोडाशिक समा ख्यतमा झण।ख्यतनi(१) प्रकरण।त्। नयपशय।र्थ- त्वमित्युदाहरणम् । एवं तावदेकस्य शेषस्यानेकं शषिणं प्र ति नीयमानस्य विरोध उदाहृतम्२) । एतयैव तु दिशा ऽनेक स्यशेषस्यैकं शेषिणं प्रति नेयम।नस्य विरोध इदानीमदा इर्तव्यः। तद्यथा श्रुतिलिङ्गयेर्विरोधे ऐन्द्या गर्हपत्यमुपतिष्ठत- इति मन्त्रकरणकव्यापारविधाने कृते लिङ्गान्कस्मिंश्चिदग्नेये मन्त्रे शेषत्वेन प्राप्नुवति श्रुत्यै विनियुज्यते तदवरुहे चीपस्थाने नेतरस्यावकाश विद्यते। श्रतिवक्यथेर्विरोधे य ज्ञायशीयप्रगvयैकवाक्यभूतगिराधदमनाविशपदविधानमुदा- इरणम । तथा विश्वेषां देवानां प्रत्यमितैव शेषे दि (१) ब्रह्मणाम्ना।तन प्रयजादीनामिति २ पु० पाठः ।। (२) विरोध उदधृत इति २ पु० पाठः ।। १०८