पृष्ठम्:तन्त्रवार्तिकम्.djvu/९२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५६ तम्घfतके । = भ्यनुज्ञयोः प्रशसक्रमयोरुपइस उपवयस्वेत्येवं मन्त्राः म्नाते। तै देशसमान्यत्तथैवाङ्गतया प्रश्नप्त उपeत इ त्यनुज्ञपने (१) उपचयस्वेत्यनुज्ञयाम् । न तु तथा समथ्र्य- मस्तीति विqरेतं शेषत्वम् । यावद्धि स्थानन प्रकरणम् त्यायै कवक्यत्वं कल्प्यते तावच्च जैन धृतिं कल्पयित्वा स धित विनियोग इत्यकल्पितलिङ्गश्रुतिपदक स्यैव क्रमस्य ब धः । तथा परिव्याकरणक्रियमाणानुवादिनोः परिवोरसि यु •वा सुवास इति वनपोमीयपरिव्याणाङ्गवे प्राप्त लिङ्गा त्सवनेयार्थद्वितीयपरिव्यणङ्गत्वमपि। कथम्। न मनत।- घोमयक्रमबाधनसमथन२) लिङ्गग्रेयसवनीयपशय्याग- हुमिति चेत् न। वचनात्त्वयथार्थभेदं स्यदिप्तिवत् बलवत्तर श्रतिकृतविनियोगकस्थितश्चणवरेण।रगीषोमीयङ्गत्वादेवं ह्य । द । यद्यप्यन्यदेवत्यः पशपुरानेय्येव मनोता कटुतिं ॥ अनया द् िश्रुत्वा लिङ्गनोत्कृष्यमाणः मनोता वारिता द्विदेवत्ये ऽप्येकदैवत्येव न केवलाग्निदैवत्यत्वेनग्नीषोमीयादतरणीये त्यर्थः । यद्देवकरं खस्थानादपनीय यथाक्रमं कथैवेत्यत्र सं- योजना कयत्यवधायते । लिङ्गसमख्याविरोधे तु भक्षानुः वके ग्रहणादिवाक्यानि सम।ख्यानङ्गआ।ङ्गत्वेन संबन्धसामाः न्यादिकपगय भक्ष।ङ्गत्व विनियोगाय प्रस्थितानि चित्रे यह णवेक्षणसम्यवकरणेषु विनियुज्यन्तइति स्थितम् । या ज्या समाख्याबाधेन च मनळच पृथुपाजवत्योश्च तिङ्ग न सामिधेनवेन विनियोग इत्युक्तम् । व।यक्रमयोर्विरोधे १ (१) अनुज्ञायते इति २ पु पाठः ।। (१) समर्थनीति २ पु' पाठः ।।