पृष्ठम्:तन्त्रवार्तिकम्.djvu/८७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८०८ तनमत्रतं । मुख्यार्थयोः () समुच्चय इति चेम् । न स्यात्समुच्चयः यदि मन्त्रेणोभयपरामर्श न क्रियते स तु चोदनावगतमल्लिमपरि त्यजन्नेव परिवेष्टवेन च सिद्धे देवतत्वमभिदधत्रयस्त्रिंशतो देवतावमा च । तसात्समु,चथे सति सर्वेषामुपलक्षणम् । तन्म- न्त्रव्याख्नेन दर्शयति यज्यमभिदधदेवं ह्यग्नेरीदध्येषणं करोति । सन्मानपूवे को नियोगोपेषणं तदेवं क्रियते । श्र या।३।ति । छन्दसि व्यवडता चेति व्यवहितस्याङः प्रयोगः । एभिरित्युपरि वक्ष्यमाणत्वात्त्रयस्त्रिंशता देवैः सव एकरथारू ढोश्वविभव। द्व। नानारथारूढः। ततश्चावगागत्य तांश्च पत्न वतस्त्रिं शतं देवननष्वधं स्वधामन्नं सोमाख्यमन आवह सतश्च मादय संतपेयेत्यर्थः । तेन स्फटमेष भोक्तृत्वमित्येवं प्राप्ते बूमः । त्रयस्त्रिंशतो नोपलक्षणया इति । कुतः । चोदितार्थानुरोधेन मन्त्रः सर्वः प्रवर्तते । तन त्वद्वदेवत्र त्रिंशताग्नेरभिद्युतिः । पात्नवतचोदनार्थसरणवे तुना मन्त्रेण न शक्यमचोदित मग्नेः परिवेष्टत्वमितरेषt च भोक्तत्वं प्रकाशयितुम् । अतो मन्त्रस्य परीत्वन्न चोदनमतिक्रस्य स्वतन्त्रयेण त्रयस्त्रिं- श२)प्रकाशनसमथ्र्यमवकस्पते । विधानसमर्थे तु दूरभ्रष्ट मेव। न च त्रिंशतो देवतत्वमेव मारयति चोदितमन्यैश्वर्य प्रकशनपरत्वेन त्रयस्त्रिंशत्प्रकीर्तनात् ॥ कथम्। अप्रसिद्देश्वरवस्य दाटवं यस्य कीर्वते। तदसंभव्य मख्यार्थमैश्वर्यार्थं प्रतीयते ॥ (१) तुल्यर्थनामित २ पु० पाठः । (२) त्रिंशदिति २ पु० पाठः ।