पृष्ठम्:तन्त्रवार्तिकम्.djvu/८७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तोयाध्यापस्य द्वितीयः पादः । ८०९ यदि चंप्राप्तावस्थमेव द्रव्यत्वं देहीति मुख्यमेवोचते ततः प्रसरणमेव स्याजें । अथ तु त्वमेव।त्र दात खमी न वयं स्वामिन इत्येतत्परं भवति यथा लोके कश्चिदुच्यते किं त्वयि भवति निमन्त्रिते त्वयैवन्ये निमन्त्रणीय इति ततो वा।क्यं संबदं भवति । चोदितकरणच्च दृष्ट। “ भवति । मादयस् त्यपि मुख्यस्य मन्त्रार्थस्या(१संभवादेतेभ्य इत्येतसशयति । दावत्त्वमप्यनेर्टयर्थमेवेति संप्रदानलक्षणथं विज्ञायते । वि स्पष्टं च तद्विनेन यदन्यनिरपेक्षमवगतं तन्मन्त्रनरोधेन बाधि तं न स्यात् । कथं पुनः पात्नवनमिति चोदितेग्निर्देवत।वगम्य ते न पुनस्त्रिंशद्देवता स्यात् । अत आ च । पत्नवांशाग्निरिव युद्यते । न त्रयस्त्रिंशदग्न आँइ (२) पत्नवन्निति समानधि करण्यदर्शनात् । ननु त्रिंशतापि सद सामनाधिकरण्यमस्ति पत्नीवतस्त्रिं शतमिति । सत्यमस्ति । तथाप्यत्राग्निः पत्नीिवन् गृह्यते । तद्वितनिर्देशेन हि प्रातिपदिकार्थस्य संख्याविशेषा भिव्यक्तिर्भवति । तत्र प्रातिपदिकार्थानन्यथासंभवादेकवच नान्तेन विमुच भवति । पत्नवन्देवतास्येति । त्रिंशच्च नित्यं बहुवचन।न्तः। तस्मान्न तेभ्यस्तङ्कित इति देवतात्वभाव इति ॥ वषट्कारश्च कतृवत् ॥ ३८॥ अनुवषटकरं दवतया वेदनया मन्त्रवणने च देवतत्वों ककान्तिकं तस्मादुपलक्षणीया इति । एवं प्राप्ने ऽभिधीयते । यथा पद्यतनः पाता qवंपद्मपलक्षणम् । (१) मदस्येति २ पु० पाठः । (२) अग्ने इति २ पु० पाठः।। १०२