पृष्ठम्:तन्त्रवार्तिकम्.djvu/८७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०७ तृतौयाध्यायस्य द्वितीयः पादः । मोपकारित्वात् । किं पुनर्यदा तत्रापि सात्विमवश्रव णाती वन्न प्रश। न चसव कान्तिकी, विनापि कार्ययोगि त्वेन सह शब्दप्रयोगत् । तद्यथा । सदैव दशभिः पुत्रैर्भारं वदति गर्दभी । तत्र दूतावानेवाथं विज्ञायते सत्स्वपि द शसु पुत्रेषु सैव वदतीति । तस्मान्न त्वयुदेवतात्वमवगम्यते । अतो नqख क्षयितव्यः॥ A त्रिशच पराथवत् ॥३७ अधिकरणनिदेशोथम् । एतावता तु विशेषणतुल्यत्वश द्व। येन य एव।स्वग्निर्देवैतभूतः स एवात्र त्रयस्त्रिंशद्देवेषु भोक्तृषु परिवेष्टत्वेन विनियुज्यते । तेन मन्त्रवर्णात्तेषामेव प्राधान्येन देवतात्वं विज्ञायते । गुणभूतो ऽग्निः । पूर्वत्र च स दत्वमात्राभिधानादतयवेन त्वष्ट। निरकतः । तदिच विप- समतुल्यत्वम्। पत्नीवत्वगुणमात्रदेवता त्वप्रतिपादनम्।त्र च तद्धितचोदना । स। यथा ऽग्नायी पत्निवन्निति मन्त्रवण- प्रश्नवतग्निन गणिन न विरुध्यत एवं त्रयस्त्रिंशतापि देवैः। अविशिष्टं हि तेषामपि मन्त्रवर्णः पत्नवतस्त्रिं शतं त्रींश्च देवनिति। न च 'चोदनया देवतान्तरं प्रतिषिद्वम् येन म न्त्रवर्णगम्यं नेष्यते । न च मन्त्रवणिक्य चोदितापरित्यगेन गृह्यमाणयां कश्चिद्विरोधः। न च प्रमाणान्तरगम्य।य तद्धि तस्य सापेक्षत्वम् । यदि स एव त्रिंशदपे झे पत्नवन्तं विद्य ततः सपक्षदोषं प्रतिपद्यत । मन्त्रस्य तु सापेक्षमपि वदतो नेव कश्चिद्विरोधः । समुच्चयाश्रयणच्चविरोधिवम् । कथं