पृष्ठम्:तन्त्रवार्तिकम्.djvu/८५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • -

७८२ तत्रवार्तिके । यदा त भेदेन प्रहरणमत्रमलोच्यते तदा प्रायणीयोदयनी यैकादशिनीवच्चतुर्विधधनवच्चावयवशः संबन्धो भवति । त फाच्छुतिलिङ्गप्रकरणानामविरोध इति सूत्रम् तदिदानों भाध्यकारो दूषयति। नैतदेवम् न हि सपेक्षणमितिकी व्यतया संबन्ध इति । कुतः विधिर्यदि प्रधगनमितिकर्तव्यतां प्रति उभे प्रति ततः कृत्स्नः सक्तवको भवेदयम् ॥ प्रध।न्।नि हि फलं प्रति विधीयन्ते नेतिकर्तव्यतायामतस्ते घां फले विवक्षितं साहित्यं नेतिकर्तव्यतयमितिकर्तव्यतां हि प्रति त उद्दिश्यमानानि भवन्त्यविधीयमानया स्तस्य गुणत्वा भावप्रसङ्गात् । मा चेद्धियते । इ योरन्योन्यं प्रति विधा नासंभव दसंबन्धादवश्यं प्रधानोद्देशेन भवितव्यम् । ततश्च द्दिश्यमानानां द्वन्द्व।वगभितमितरेतर साहित्यं न विवक्ष्य तेन प्रत्येकमितिकर्तव्यत्वक्यसमाप्तिरे के के प्रधानं समस्तेतिकर्तव्यता।युक्तमवगतं तथैवान्ष्ठ।नेपि प्रश्ने सन् त्कतव।नामेवैककानवर्ति न प्रत्येक कार्यमस्तीति तन्त्रे ण।नष्ठ।नं भविष्यति तदिदपि प्रत्यग्नेयदि प्रधानं मा नाम सक्त वाक अवर्तिष्ट प्रयाजादिवत्त पैगस्टम मावास्यय(१) च सकलेन भवितव्यम् । इतरथा वा प्रया जादयोपि विभज्यैव प्रयुज्येरन्न चेदं प्रमाणवदतः श्रुतिबली यस्खालि झुं बाधित्वा भै। णत्वमदृष्टार्थत्वं तद्विषयं वा प्रवरणस्य ' देवतन्तरध्यवस्था कथं पुनः समदय क साधन चोद्यमाने सधनत्वरचितानमवयवानामितिकर्मव्यतासंबन्धे (१) पौर्णमास्यमावास्ययोरिति २।३ पु9 पाठः