पृष्ठम्:तन्त्रवार्तिकम्.djvu/८४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततीयाध्यायस्य द्वितीयः पादः । ७१ अघिकारमुपजीवन्च्चािरयति । किमुभयोर्दर्शपूर्णमासयोः सकलः सक्तवः प्रयोक्तव्यः उतष्टदवतनधन निश्कर्ष इति । किं प्राप्तम् । एकेकत्र सकल इति । कुतः ॥ मन्त्रो यथा । समाम्नतः स्तवको ऽभिधीयते । तस्य निष्कृष्यमाणस्य नैव सवकत । ॥ ततश्चासूक्तवाकेनैव प्रहृतः स्यात् । यथथं वा शेषभूतसंस्कारात् ॥ १७॥ एवमादीनामपकर्ष इत्यक्तं स्ततशस्त्राधिकरणं प्रपद्यन्म त्रषु चतम्। यद्यतनि केवलप्रदर।ङ्गभूतानि देवताग्त- राणि भवेयुस्तत उभयत्र सकनः प्रयुज्येत । तएव विद्व। प्य न्यायः प्रत्यभिज्ञायन्तइति । न भेदहेतुर स्यत वेष्टदेवताप्र काशनोपजीवित्वादप्रयोजकं प्रदरणं स क्लवकस्य प्रधानप्रय क्तदेवताश्रयत्वत्त तदधीनं विज्ञायते । तनि च प्रधानानि यथादेवतं प्रयतते नाविशेषेण। तसादपकर्ष इति ॥ वचनादिति चेत् ॥ १८ ॥ सक्तवकशब्दः कथमिति चेदन आह । प्रकरणाविभागभे प्रति कृत्स्न शब्दः ॥ १९ ॥ है। दि प्रस्तरप्रहरणप्रयोगं भिनकालपैर्णमास्यमावस्या बीगत्वात् । अत्रश्चोभे प्रति कृत्स्नः सूक्तबकशब्दः तयोरुभयो रपि सकळ सूक्तवाकः सधनं प्रकरणस्याविभक्तत्वाद्विशयने ।