पृष्ठम्:तन्त्रवार्तिकम्.djvu/८४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८७ सम्प्रवार्तिके । कथमप्रधानकर्मणः सूक्तवाको ऽग्न्यादयो वाङ्गमित्यत उ तरसत्रं पठति ॥ स्विष्टकृद्वदुभयसंस्कारः स्यात् ॥१५॥ है स्विष्टकृदभयसंस्कारः स्यात् । अचाये शैल्या हे सत्रे म- न्यम है । यथैव स्विष्टकृत्प्रतिपत्तिर्यागश्च तथा।यमपि भवि ध्यति । यथा च तत्र मन्त्रणमङ्गत्वं तथेद । न हि प्र तिपत्तित्वंग यागत्वं विरुध्यते । द्रव्यदेवत।संबन्धेन च यागो भवति । तस्य च स्वरूपावधारणोत्तरकन प्रतिपत्त्यर्थकर्मत्वा दिवि चर सत्युत्पत्तै। थेन संयुक्तमित्यनेन स क्षणेन प्रतिपत्ति- त्वम् । न च तावता कश्चिद्दपः। तन यगप्रतिपत्यात्मकव मुभयसंस्कारशब्देनोचते । अथ वा यथा स्विष्टकृद् द्रव्यसंस्का- राः खिष्टकृतो ऽग्नेः कतार्थत्वेन शेषत्वात् । अथ च यगत्वं न ज इति एवमुभयोः कृतार्थयोः संस्करः परस्परनियम चाइटं साधयन्यगो भविष्यत्यथ वा स्विष्टकृत्यप्ययाडग्निरग्नेः प्रिया धामानत्येवमादिभिरिष्टदेवतप्रकाशनमस्तीत्युभयसं स्क। रत्वेनैव दृष्टान्तः। न च प्रतिपत्तेर्मन्त्रोद्धे न भवति निष्प्र योजनस्य त्वङ् नेष्यते । प्रतिपत्तिस्तु दृष्ट।र्थवेन सुतरां प्रयोज- नवतो नियम|ट सिड्” चापेक्षते वैदकानि सधनानीत्य विरुद्धं सूक्तवाकडणम् ॥ कृत्स्नोपदशदुभयत्र सववचन- म् ॥ १६ ॥