पृष्ठम्:तन्त्रवार्तिकम्.djvu/८५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततयाध्यायस्य तृतीयः पादः । ७८३ इति । उच्यते ॥ यागस्य फलं संवन्धप्रत्येक समवायिनः। ममद।यः फलार्थः स्यादिति के नवगम्यते । यगत्वं हि प्रत्येकं समवेतं तदचिना च धातुना एकेक स्येतरानपेशस्य साधनशक्तिरवधार्यते। नन मदायवाचिना मविशेषितत्वदृतु रषि समुदायनशणर्थ एव भवेत् । न गर्न एव न घत्वधीनत्वेन प्रत्येकवृत्तित्व तदुक्तं पैर्णमास्यधिकर णे । तेन सद्यपि नाम्नेतरेतरयवमात्रमेव धर्म।यधिको न ममृदयः फलवान् । नन्वेवमपि यथैव स।धनत्वमितरेतरय तन।मेवं तदन्ग्रहार्थत्वदितिकर्तव्यतापि तथैव स्यात् । न तस्यैव साहित्य स्त्रोद्दिश्यमानत्वेनेतिकर्तव्यतां प्रयविवक्षि तत्वदेकमपि हि वस्त लक्षणतः क्व चिदेव विवक्ष्यते न सर्व त्र। कथमेकस्य युगपदुद्दिश्यमानोपदीयमानत्वमिति चेद पेशचेतुभेदादीदृशमन्यपि भवन्तीत्युक्तम् । नन् वैरूप्याद्वा क्यभेदः स्याको वा प्रधानोद्देशेनेतिकर्तव्यत विदधतः प्रकर णाम्नाननुमितस्य श्रुताद्दक्यन्तरत्वं नेच्छति । ननु चयमि- तरेतरयोगः फन्चार्थमपि विवक्ष्यमाण इतिकर्तव्यतसंबन्ध वेल(य ()वना प्रसज्यमानो न शक्यते वारयितुम्। सत्वं प्र तीनिनो न शक्यते विधितस्त शक्यते। कथमिइ चि विशिष्टभा- वनाविध्युत्तरकाल मवान्तरविधिषु कल्प्यमानेषु कर्मणः फल- स धनशे परुषः प्रवर्यं मनः कर्मसचित्र्यपि पथेकत्ववत्प्रवर्ति- तः प्रधनेतिकर्तव्यतासंबन्धांशे प्रधानानि प्रत्यप्रवर्यमानत्व त। यदादित्येपि प्रवर्तिताङ्गानि तु सहितानि प्रति नियुक्त (१) वेळायामपीति २ ।.३ पु० पाठः ।।