पृष्ठम्:तन्त्रवार्तिकम्.djvu/८१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य प्रथमः पादः । ७५९ पकररूपेण कर्मापि कर्म मध्यं भवतीत्येतदपि सिद्धम् । यदा त्वतस्थस्तत्वान्नैवमभिक्रममित्थे तत्पदमात्रविच्छेदेन पूर्वपक्षः व्रियते कथं तर्हि यज्जईतेति समस्तप्रकरणञ्चत्वनु- वदेन।भिक्रमविधानादवान्तरप्रकरणस्य च भावन्म द प्र करणविनियोगश्रयेण पूर्वपदाश्रयणं तदा कर्तुगणे त्वभि क्रम वन्तरप्रकरणपर्यपस्थापितप्रयाजकर्मासमव। यत्तत्प्र . करणकवाक्यत्वाभावमात्रमेव वक्यभेदः स्यादक सका- ङश्च त्वियवान्तरप्रकरणमेव प्रय।शचदनाप्रतकथभावा का इव।संवन्ध द्वारा तदेकव।क्यत्वेन सिद्दान्तोभिधीयते । यद- शमगतं हि पूर्वेति तन्न ब।क्य। ममाप्यभिप्रायेण किं तद्रे समाप्तं चागतरप्रकरणं पूर्वेण । प्रयजस्वभगणविधिने टयः ॥ भिक्रमणद्धै प्रयाजानां गुणपरः।। विधास्यतं प्रयजान तसा।प्रकरणस्तित । सदर्धं त् व्यवयद्वाक्यभेदः स्य त् ॥ २१ ॥ मिदं कर्मणां कर्मसमवाये ऽधुनावन्तरप्रकरणमक्ष प्रक रणयोः कतर हिनियोजकमित्यपवीतमदखतं तत्र समि धन्यवकविभगप्रदर्शनं समिधेनीप्रकरणसदस झ।वविवे कथम । नन् दर्शपूर्णमासयोरेव प्रकरणमिति महप्रकर णमस्तत्वन्नैववन्तरप्रकर न्याविर्भवन्ति ॥ अथ वनिसमि न्धनप्रकाशनवरेण इष्टसंस्करर्थत्वान्न त।स। प्रकरणमिति