पृष्ठम्:तन्त्रवार्तिकम्.djvu/८१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५० तन्त्रवार्तिके । S = मन्यत ॥ नतदवम् ॥ कथंभव इि भावनां य।वदाग्ल्यातमिष्यते। न तस्य प्रतिबन्धस्ति महप्रकरादिभः । नान्यप्रकरणा{थतिः संस्कारो वा व हन्त तम ॥ यथैव।ङ्गव।क्यानि परिपूर्णं स्वर्थानि सन्ति दर्शपूर्णमासव- ययन कव।यत यान्त न त म रूप जयवमङ्गभावनः स्वङ्गपरिपूर्णः परमभावेनाय सबश्चन्ते न तदधीनत्वेन त।मां स्वधर्गनिवृत्तिः। संस्कारोणि नाgॉर्थवसत्सिद्युपाय- मपेक्षमाणः प्रक्रर भवति १) V दृष्टवप्र नियम।दृष्टस ड्थ कथंभावप्र क्षेत्पतेः प्रकरणमङ्ग।वः ॥ दृष्ट9 में फन्ननेव म।५ ग प्रत। । दृष्टेनैव त् कनपि मापन निवर्धते । तमादेवंविधानाय नमन।न्तर प्रकार से,न वितव्यम् । ग्रतश्च यद्यपि ट्युथक । दृष्टमेव : यले अरु समिन्धन प्रकाशनं भावकेन मरिग्धर्व नन थं विवक्षप्रय त्नभिघातविक्रमोपजनदवर्णय हा माथ्र्सव.रणग्रे त्रसं स्कारनगृहीति तथापि नियन दृष्टं कथं मे स्यटन वतएव।सी। उष्ट, न च शरुचदनदृष्टयनवाप।थेन r पूर्यते । तदस्ति समिधेन्यन्वचनस्योपवीढिग्रहणसमः र्थमवन्तरप्रकरम् । एवं तर्हि तरफ मक्षिक पेश बन्। यस् तदङ्गत्वेनैव भवितव्यमिति वृतो मह प्रकर विनियोगाश इन। उच्यते । सत्यमेतदेवं स्याद्यदि तस्य निवित्पदव्यवधानेन (१) इति ति१धक्ष११हर पtधकः ३ । g९ पाठः ।।