पृष्ठम्:तन्त्रवार्तिकम्.djvu/८१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४८ तन्त्रवार्तिके । त।।यक्रियसंबन्धस्योपपत्तित्वम् । इदं तु तस्यैव सध्यत्वम् । अपेशितश्च गणः परि ष्केदकत्वेन विशतक्रिय।गंबन्ध प्रकरो न त्वद्यपि यि।। ननभूतानि च तत्र क्रियान्तरद्रव्याणि अत्र पुनः सर्वकर्मसु स कतेत्यएनरुक्ततकिं त एवावयुः । वरप्राप्तं सर्वार्थमिति । कुतः ॥ कर्मणः कर्म नध्यत्वं नीत्वा प्रतीयते। तस्माद्दतिमंबन्धं परित्यज्य विधीयते । न तावदभिक्रम न होमं करोति वत शक्यम् अतो न प्रय। शैः संबध्यत । ततश्च रुणधकर एवषयावद् ।क्यभेदः स्यात् । नन्वनेनैव हेतु नान्यचाप्यनभिनिवेश इटm।चोद्य मेव । परिद।रद्ययते कतुगुणभूतत्वाद्वन्नद्धमसंबन्धात्तं । न ज वृतिना गृहीतेन प्रयोजन कत्र संबन्धः । अन्यत्र तु प्रकरण४ ईतस्म्न प्रधनभृत स्म् कर्तुः संबन्धं न विरो यत ॥ सक स वकवक्य स्यादसम तं हि पूर्वेण । २० ॥ सर्वथा। तावदभिक्रममित्येतत्पदं न क्रियान्तरमन्तरेण नि राका भवति । न ह्तद् द्रव्यसंबन्धे कथं चिदपि ब्रवीति । तस्मात्प्रकृतप्रयजग्रहित जुहोतिनैकवाक्यत्वात्तदर्थे विशाल यते । शन्कोति च कर्तृप्रत्यमत्तिकरणेन तदपकतेम । अपेक्षित चाइघनेयप्रत्यासत्तिरध्वर्युः प्रयातंररुत्ववदेव वाथं दु द्र- व्यसंबन्ध इति कतैरुपसर्जनत्वं पि न कश्चिद् दोषः । एवं च-