सनयध्यायस्य प्रथमः पाद ।
७५१
व्यवस्थT. वथस्य श्रुतस यागत
स्य शब्दप्रमTणवत् ॥ १७ ।
यथास्थलं तवदत्तरम। ग्रशसंबन्ध सति संसर्गविधना-
भावदवश्यभावित्वच संबन्ध्यन्तरस्य न केवन संमार्गाव
धानम् । अथ व यह शब्देन यदपूर्वे - स्ळश्चितं तत्प्रयक्त
त्वयवस्था ॥ नन्वपूर्धसंयोगविशेषादित्येकापूर्वाभिप्रयं,
सत्यपि तु के मकव तदथ्वभद च श ६ चमस।य। स
नामयगपत्कान्त्वत्खपसदि त्वमेकस्मिन्कर्मण्यपवं व न
संभवतोयवश्यं प्रत्यभ्यासमवन्तरापूर्वभेदेन भवितव्यम् । वि
नापि चश्यभेन य(ग । खढ्पमिीरदृष्टुर्थ एवभ्यास । त
तथ ग्रहणब्दप पतत्य।सनवन्तरापर्वातिक्रमकरण-
भगवञ्चावस्थामिद्रिवघातादिवदेव फलं तु सह चेष्टयेत्ये-
घोर्थी यशयितव्यः । न चैकत्वववशक्त यच्च वविवक्षायां व
क्यभेदो भविष्यति पावधिकरणन भ्रमितव्यम् ।
आनर्थक्यात्तदङ्गषु '॥ १९८ ।।
यदि मन दशारत्निर्वाजपेयस्येति विधीयते यूपशब्दो यथा।
कथं चित्तदनुधादः ततः षोडशिपात्रे निवेशः । अथापि
यो वजपे यस्य संबन्धी स सप्तदशरत्निरिति विधीयते
। तथाप्येवम। अथ यं यपः स । सप्त दशरत्निरिति वचनव्य
शक्तिः वाजपेयशब्दो यथा कथं चिद्विशेषणं प्रकरणप्राप्तानुवादो
वा ततस्तदङ्गपशयूपस्थेदं परिमाणमिति । किं प्राप्तम् ॥
आनन्तर्यात् प्रधानत्वत्तथा प्रकरण।zते ।
४
पृष्ठम्:तन्त्रवार्तिकम्.djvu/८१३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
