पृष्ठम्:तन्त्रवार्तिकम्.djvu/८१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्रवार्तिके । ७४६ K A वाजपीयन संबन्धः सदा।न्न पश्ना स च ॥ स।क्षकर्मणः सप्तदशरत्निवं म संभवतीति तदङ्गद्व्यं गृह्यते। यत्र यदेव स।छ।त्संबन्धि तदेव ग्रहीतव्यम् । यद्यपि पशरषि वाजपेयप्रकर।न्तर्गत इति तत्संबन्धे ऽपि प्रकरणाद नतिरेको भवदेव वाजपेयस्य तद् िभवति तथा।यङ्गप्रधानानां भिन्नकथंभावयगित्व(द्वजपं यकथंभवेन।ग्रवणप्रकरणव धभिधीयते। वजपेयस्येति च पठ।श्रत्य संबन्धो भवति । भव तत यप्रममननधिकरण्यद्वाक्येन स्य,न च वाजपेयशब्द ल।यां कश्चिद्विरोधो येन लक्षणीयते। गणे त्वन्य)यक ल्पने ति तदरं यूपशब्दएव लक्षण । तचाद्वषत्रएव वश इति प्रश्नेभधीय ॥ श्रगत्या न क्षG|दृjतः समभिव्या।€aभवत् । न चर्घपात्रसंबधी यूपशब्दः प्रतीयते । यो चि प्रकरणभव्यदित संबन्धं नानुजिघृक्षति तस्य qश ब्दो ऽनर्थकः स्यात् । ऊर्धपत्रं न क्षयिष्यतीति चेन्न। असति मामानाधिकर एनै अन्यथा संभवे वा लक्षणाभवात् । श्रस् त्वे पुनर्न किं चिक्षक्ष रा।वृत्तम । पप्याः संबन्धमात्रवाचित्वे. नानङ्गप्यपकारकमानपेक्ष्योपपन्नत्वात् । न ह्मवङ्गाङ्गि सं बन्धमेवैकं व्रवति । अनङ्गमपि स यूपस्तदङ्गपश्वर्थवदुप कारको वाजपे यस्य । यत्त्व।नन्तर्येण धीशतिर्वनियोजिके ति तद्यपशब्देनापि सुचविशिष्टम् । अतश्च सप्तदश।रत्नि विधिपरेनह्यमानत्वाद्यदृश वयं वाजपेयस्य यपं पश्यामस्त दृशस्य प्रेक्षणमिति पश्यपाश्रयणम् ॥ अस्ति त्वेषपि जि A