पृष्ठम्:तन्त्रवार्तिकम्.djvu/८१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ & प्रवर्तके । तयेत ॥ १५ ॥ पशै। पनद्रव्यस्य निष्प्रयोजनत्वात् सक्तवदविवक्षितेक्षित- र्थय। द्वितीयया कारक सामान्यं लक्षयित्वा तव ।ङ। य सत्य भूतभव्यसमुचरणद्व्यकर्मसंयगन्य।यन कर पवन गु णभावेवगमिते मदोत्रमेव जातिद्रव्य संख्यानि ङ्ग।नां भावन यागं च प्रत्यपादीयमनवदवे दृष्ण विशिष्टं कभावन। विधना दर्थापत्तिलयविशेषणविध्यन्तरविभवच्चैकवाक्य वसिद्धिः | स स्करद्व गुणन म६१वस्थ स्या त् ॥ १६ ॥ एकवचदेव या दवस्नपि प्रदर्शनार्थव।च समेष्वपि संभ- गं इत्यपन्यस्य प्रदशनथ व प्रमाणभ।वद्य न च स ब न्वापद।नत् यद।दवप्नद्य शूट के वन्नसंमगविधानात्पू र्यपदाः परिघुई।त इदं त्ववघातादिवदे व भद्रे कर्तव्यं॥ नन्वेवं सति तमेव गतत्वादधिकरणमेव नारब्धव्यम् ॥ सत्य नरभ्येत यदि ग्रऽधिकरणेन(१)विवशाक कलुष्यबुद्विर्न स्व- देवं ( )वे क्रत्वविवशसंत्रमितः सर्वभेवविवक्षितं मन्यते । अथ वाग्नेयाद्यपूर्वाण कभेद।ङ्गदे सति युक्ताबघतदी- न व्यवस्था। ज्योतिष्टोम कर्मणत्वैकत्वादेकपूर्व सNधनयोर्युद्ध चममयोर्धर्मसंकर इत्यभिप्रायः । । ति ।पूर्वसधमप्र संस्कार च युक्तत्वेन प्रतिप्रधाना वृत्तिक्रियोपपादनार्थम् । (१) प्रहाधक र ग वदिते ३ पु० पाठः ।। (२) अयमित २ । ३ । पुल पाठः ।।