पृष्ठम्:तन्त्रवार्तिकम्.djvu/८११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततीयाध्यायस्य प्रथमः पाद । ७४३ नारूपत्वं नामेत्यविवक्षा सत्यां चकारय विवक्ष्येत स चे पादो यम।नेष्वाकं दीपजायते नोद्दिश्यमानेषु, उद्दिश्यमाने चि प्रातिपदिकार्थ संवन्धि मात्रयेक्षित्वान्न संख्यकङ्। प्रमा णन्तरादेव विज्ञात संख्यत्वा,दतो यादृशं ग्रचदि प्रमाणान्तरे वधतं तदृशस्य संमर्शादय इति निश्चयते । सर्वलक्षणेपु प्र तीतिमात्रंपयिकत्वादन् घ्ननङ्गत्वम् । यथा ययं शक्लवस ४ / दृश्यत तमानयत्यदिषु वासःप्रभृतीनगम् । तत्र यवत विना नुष्ठानं न सिध्यति तावदुपदातव्यमिति ग्रझदि फ।त्रं परिशृह्य ते । ननु बहुषु विवक्षसेषु बहुवचनमित्यविवक्षितोयविद्यमा नर्थे न शक्य वक्तमिति मन्यते । तत्र वेदस्य नित्यत्वाद्यथ चरितार्थान् प्रणमात्रे प रूपाणां व्यापार इति न कतैव पर्थेन यु ज्यते । तेन प्रातिपदिकार्थान ग्र दर्या विभक्तिरिति द्रष्टव्यम् ॥ करकप्रतिषरा व सती नन्तरो यकवसंख्यां प्रतिपादय ति । यथा प्रकशनार्थं प्रज्वलितो ऽग्निरिन्धनं भस्कीकरोति ए वत्रापि प्रथमं वा नियम्ये तेत्येव कर्मत्वप्रतिपादक्रमेकवचनम् । घल् पुरोडाशावित्यादिषु चधिकारिकं इ विरुभयत्ववद्दवच- नम् । अन्यथा चि मख्यं चेति कदा चिदग्नेयादभ्रान्तिः स्त । अपि च ग्रहः प्रातिपदिकार्थ इति यदन्विष्यमाणमपि क्रिया संवन्धित्वं न घटते तदा तु म्ययमविवक्षायां वरं द्रव्य विशेषणमेवे दमित्यभिप्रायः । ततश्च संसर्गस्तेन विनाप्यविग यो जातिसंख्य चैषा प्रत्येकं संहृज्यमानव्यक्तिगत वा सम र्थनीया ॥ चोदिते तु परार्थत्वाद्यथाश्रुति प्र.