७४२
तवर्तिके ।
न्यदेव गमनदि धात्वर्थान्तरं ब्रवीति । ततश्च ग्रहस्य प्र
धान्यानुवादादेकत्वस्य च गणभावविधागदपरो वाक्यभेदः ।
भृत्य। चावश्यं भविनि ग्र च प्राधान्यविधाने लभ्यमाने को जा
तु चिदर्थाले शेन कल्पयिष्यति ॥
वक चिट् द्रव्यपरिच्छेददं कवमपि 'च।थवत् ।
अतो न तदशेनापि द्वितीया स्वर्थञ्झति ॥
तफाच्छब्दमय्र्यादुभयत्र प्राधान्यं ग्र होतव्यम् । तत्र चानि
पणादविवक्षे त्यक्तंम । भाव्यमयतेष्वव चाक्यभेदेषु योजितव्य
ग ॥ नन चनं स्तृणानत्यत्र द्वितीयासंयोगाभावद्यथोक्तव।क्य
भेदभवादेकत्वविवश स्वात् । नैष दोषः यद्यप्येषा षठी विशे
षणत्वाद गरभुतमिवानं प्रतिपदयति तथापि संबन्धान्त
राभावद ड्रेसिं संवन्ध एव च।यते । तत्र नेः प्रथेजनवत्त्व-
तण(9 चयस्य् तदभवत र ज्ञः पुरुष इत्यत्र यथा र । परुष
स्य स्वस्थेवमग्निस्तपापच यस्य स्वमीद तदेव गम्यते । यद्यपि
चेष। पश्व मी स्म । तथाप्यन्यपादनकस्य हृण।पचयस्य फ
नभावदवश्यं मध्यप्र्वार्धेच्च द्वि ग्वद्यतिवदविवक्षिता
७ •
थ कायवशे न हविःप्राधान्यं दान्ते प्रवतेत । ततश्च
रनेः प्राधान्यम् एकवस्य च गगभाव इहादि पूर्ववदेव य
जनयन ॥ दृणनत्येतदपि बहुवचनमविवक्षितमिति व्याख्ये
यम् । तथा भिन्ने जुड़ती वदिषु। यदि तावङ्गिनैकत्वयोर्निय
गविकपममुच चयादिभिर्निमित्तत्वं सप्तम्योत ततः प्रत्येकं
वाक्यपरिसमाप्तः परस्परसंबन्धाभावः। अथैकत्वमुपदेयत्वेन
प्रतिपाद्यत भिन्नमनपदेयत्वेन ततो यद्यपि गणत्वप्रधानत्व
विरोधो नास्ति तथापि पूर्ववदेव विरोधः । एकवाक्यत्व न
पृष्ठम्:तन्त्रवार्तिकम्.djvu/८१०
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
