पृष्ठम्:तन्त्रवार्तिकम्.djvu/८१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४२ तवर्तिके । न्यदेव गमनदि धात्वर्थान्तरं ब्रवीति । ततश्च ग्रहस्य प्र धान्यानुवादादेकत्वस्य च गणभावविधागदपरो वाक्यभेदः । भृत्य। चावश्यं भविनि ग्र च प्राधान्यविधाने लभ्यमाने को जा तु चिदर्थाले शेन कल्पयिष्यति ॥ वक चिट् द्रव्यपरिच्छेददं कवमपि 'च।थवत् । अतो न तदशेनापि द्वितीया स्वर्थञ्झति ॥ तफाच्छब्दमय्र्यादुभयत्र प्राधान्यं ग्र होतव्यम् । तत्र चानि पणादविवक्षे त्यक्तंम । भाव्यमयतेष्वव चाक्यभेदेषु योजितव्य ग ॥ नन चनं स्तृणानत्यत्र द्वितीयासंयोगाभावद्यथोक्तव।क्य भेदभवादेकत्वविवश स्वात् । नैष दोषः यद्यप्येषा षठी विशे षणत्वाद गरभुतमिवानं प्रतिपदयति तथापि संबन्धान्त राभावद ड्रेसिं संवन्ध एव च।यते । तत्र नेः प्रथेजनवत्त्व- तण(9 चयस्य् तदभवत र ज्ञः पुरुष इत्यत्र यथा र । परुष स्य स्वस्थेवमग्निस्तपापच यस्य स्वमीद तदेव गम्यते । यद्यपि चेष। पश्व मी स्म । तथाप्यन्यपादनकस्य हृण।पचयस्य फ नभावदवश्यं मध्यप्र्वार्धेच्च द्वि ग्वद्यतिवदविवक्षिता ७ • थ कायवशे न हविःप्राधान्यं दान्ते प्रवतेत । ततश्च रनेः प्राधान्यम् एकवस्य च गगभाव इहादि पूर्ववदेव य जनयन ॥ दृणनत्येतदपि बहुवचनमविवक्षितमिति व्याख्ये यम् । तथा भिन्ने जुड़ती वदिषु। यदि तावङ्गिनैकत्वयोर्निय गविकपममुच चयादिभिर्निमित्तत्वं सप्तम्योत ततः प्रत्येकं वाक्यपरिसमाप्तः परस्परसंबन्धाभावः। अथैकत्वमुपदेयत्वेन प्रतिपाद्यत भिन्नमनपदेयत्वेन ततो यद्यपि गणत्वप्रधानत्व विरोधो नास्ति तथापि पूर्ववदेव विरोधः । एकवाक्यत्व न