पृष्ठम्:तन्त्रवार्तिकम्.djvu/८०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य प्रथमः पाद । ०११ सकृदु चरणं गुणप्रधनवधृति क्षण।श्रयणद्वभक्तिवैरूप्या दिनिमित्तं वाक्यभेदः । तत्रैतत्स्यात् ऐकरूप्यर्थमेक८ व ग्र स्यापि तावद् गुणत्वमेववशमयेतततः प्रयोजनवत्तवशेन ग्रहस्य प्राधान्थ। न च शृङ्गवच्छब्दस्य वैरूप्यमापादयतीति। तत्र ब्रमः ॥ कथदव मन्नेव गणभावो विव ते । कथं च संभव ऊब्दादर्थात्प्राधान्यमिध्यते । सवैव शब्दप्रवृत्तिः संभवाद्विप्रकर्षे प्रतिपद्यते, नादि- क।मत्रेण । तदिइ यदि त।वच्छतिवशाप्राधान्यं परिगृह्यते ततस्तदैवे कम् ॥ अथास्लु कथ चिदसंभवं क मापयित्व ल द। श्रयत ततः पुनः संभवकल्पनविधात्सत्यपि प्रयोज नवत्त्वे शस्र वशेन गणचश्रमङ्गः । गत्संभवासंभवपरि ग्र इ।प्राधान्य णव योः प्रधान्य।न चनन विक्षेपाच्च शब्दक- शः । प्रथमं वि श्रुतिवशतप्राधान्यं प्रतीयते ततस्तदभत्व भध्ये गुणत्वं ततस्त म्यसंभव।दन्ते cनः प्रधमन्यमिति वि पः। पञ्चतनमपि च प्राधान्यमवश्यं शब्दएवरपjयतव्यम् । न ह्यथं नाम किं चित्प्रम, किं तर्हि शब्द शक्ति क स्न। धे तुः। अतश्च।नेक कल्पननिमित्तो द्रथेव वक्य भेदः । किं च । विधीयमानमप्यर्थमन्यतो वावधारितम् । अवश्यं भाविनं प्रग्र न शब्दोन्यत्र वर्तते । यदपि च ग्रच म्य प्रधान्यं प्रयोजनवत्तयैव सि ङ तथापि द्वितीया तदापादयती सती ननुवदत्रमपि लभम।मी- न्तरे वर्तेत । तद्यथ। दद्रियकामस्य जुहुयादित्यत्र प्रकर एPIतमपि सन्तं सममेव धार्तरनुवदति न विधानर्थमप्य १ A