१ ०
जनवfर्तके ।
परिखेत, वोसर्थश्च कस्यं तैकैकं संमर्हति । जात्युद्देशेन
शक्कादिगुणन्तरोद्देशेन वा संस्करे विदूतेन संस्कृतावपि न
जातिगान्तरापत्तिर्भवति । तथा हि ॥
न न दान्तरसमग तस्मज्जत्यगतरङ्गवः ।
संख्यन्तरवदित्येवं नैवावृत्तिर्वि नु शते ॥
तत्रैतत्स्य।त्सर्वेष्वपि संस्क्रियमाणेष्वनुष्ठानवेलायामेकं क एव
दृश्यते तस्मादविरोध इत्युच्यते ॥
तथा सति ग्र हैकत्वमस्त नाम विवक्षितम ।
सर्वः संमार्गवन्न। यां ग्रच एको भविष्यति ॥
न हि कश्चिदषि यगपदनेकं ग्रहं संमार्थि, ततश्च विवक्षिते
पि तादृशमेवेति मन्दं वयक्ष।फन्नम ॥ नन यगपसंमविरोध
एव फन्नं भवति । नैतदस्ति प्रत्येकं गृह्यमानां तददे व संस्क
रे सति वैगपद्यप्रसङ्गाभावा,दश्युपे वावदमात्रं चैतस्वतन्त्रै
कत्वप्रतीतेः । अतश्चैकत्वांश संवन्धस्य।नवधार यनशास्त्र
विषयत्वत्कवचम दपर व शस्त्र वि 5यते । यद्यपि च द्रव्य-
न्तरगतत्वेन तद्विवक्षतमेव तथापि पदस्य त।चदविवक्षितमि
fत सिद्वः सव ष संमार्गः ॥
तस्माऊक्षणमेवैतद् द्रष्टव्यं चि च स्वगोचरे ।
संख्योद्देशन संस्करो नेव कश्चिद्विधीयते ॥
अथ तु गुणभूतमेकत्वं विधयेत तत्र द्वितीया त।यद् गु
uभवं नैव बवनति व्याख्यतं सवधिकर णे । सा यद्यविव
चितेक्षितौ कारकमत्र श।धेति विघळते ततः स एव
त।षदे को दोष इत्येकत्ववच्च ग्रचस्यपि गुणत्वप्रसङ्गः अय
शस्य प्राधान्यम् एकत्वस्य च गुणत्वं परिपृच्छेयात तथापि
पृष्ठम्:तन्त्रवार्तिकम्.djvu/८०८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
