पृष्ठम्:तन्त्रवार्तिकम्.djvu/८०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य प्रथमः पादः । ७३९ स्तावदेको वाक्यभेदः। उपादेयनानात्वे पुनः सर्वविशिष्टभा वनाप्रयोजनत्वदिककर्यत्वे सत्याञ्जस्येनैवैकवाक्यत्वं स्यात् । अस्मिन्नेव च पक्षे प्रधानभूतक्रियावशीकराहिशेषणानामन्यो न्यनियमसिद्धिः । उद्दिश्यमनान पुनरवशीकृतत्वप्रत्वेकं क्रियाग्रहणसमर्थात्क्रियैव वशीकृत तेर।कृष्यत इत्येकेक स्वान्योन्यनिरपेक्ष स्य कर्तव्यतवगम्यते । तदिह श्रद्द एकत्वनिर पेक्षः संस्कर्तव्यःएकत्वमपि ग्रहनिरपेक्ष संस्कर्तव्यम्।तत्र यदि त।वद् गदगतमवकत्वं संस्क्रियन ततः सापककरणदुभया निरपेक्षसंबन्धवधतं प्राधान्यं विहन्येत । अथ द्रव्यन्तरगतं, तत् न ज्ञायेत क्रिमिति । न ग्रहवर्किं चिदेकं नाम प्रकर णे पश्यामः । यदेव दृकं तदेवन्यापेक्षयानेकं न च।वच्छेदे का रणं किं चिदस्ति, येन।न्यनिरपेक्षत्वं नैकमवधार्यत । नन त्पत्तं यदेकवचनन्तशब्दवदितं तदेकं भविष्यति ॥ न, तेषा- मणि बहुत्वत्किमिति निरूपणशते । अथ मवष कस्मान भवति न, तत्रापि चोदितदन्यचोदितकरणपत्तेः । त था ६ ॥ यदि तावद्विकल्पेन किं चित्संस्कृत्य तिष्ठति । अन्येष चोदितं सन्तं विना हेतोस्ततस्त्यजेत् ॥ गणभक्तेन ह्यकेनैकत्वयुक्तेन क्रिय सध्यमान न।न्यमपे. क्षतइति यत्किं चिदप्युपाद।य शास्त्रार्थः कृतः स्यात्प्राधान्ये पुग र्यदेवैकत्वयुक्तं न गृह्यते तस्यैव वैगर्यं प्रसज्यत । यदि त्वन्य- दपि संस्क्रियेत ततोनेकैकत्व(१) संनिपातात्संख्यान्तरोपजने मति श्रतैकत्वपरित्यगेननेकसंस्काराच्छतं इयतश्रतं च (१) अनेक सनपतदिति २ । ३ । पु प• पाठः ।।