पृष्ठम्:तन्त्रवार्तिकम्.djvu/८०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०३८ तन्त्रवार्तिके । विभज्यपात्तकर्मत्वविवक्षा चेदिचेष्यते । संख्यापि तदुपात्तत्वान्न शक्या न विवक्षितुम् । अविवक्षायां शब्दस्य श्रुतसमत्वमाश्रीयते 0 यावच्छुतोपि शब्दः सन्नश्रुतः परिकल्प्यते । तावत्तदुक्तमर्थे को वा। क्यचर्यादपनेष्यति ॥ तदिइ यदि त।वत्संख्य परित्यगद्विभक्तिः परित्यक्तं तप्तः कर्मत्वपरित्यागोपि प्राप्नोति । ततश्च ग्रहस्य संस्कार्य त्वं जीयेत । प्रयोजनवत्वात् संस्कर्यत्वमिति चेत् न, कारक- विभक्तिमन्तरेण क्रियासं वन्धाभावात् । न ह्यविभक्तिकस्य ग्र च इत्येतवतः संमार्थेत्यनेन संबन्धवकल्पते ॥। ततो ऽवश्यं क र्मत्वं विवक्षितव्यम् । अतश्चदृतायां विभक्त।वे कटेशपरित्य।ग- भवत्संख्याविवक्षा दुर्निवरेत्य शक्यः सर्वेषां संमार्गः । तथा । ६ ॥ संमाग। यदि सर्वेषामेकत्वस्याविवक्षया। न कस्य चिद्भवेदेष षड् कर्माविवक्षया । न होकस्मिन्पदे युक्तं प्रकृति प्रत्ययप व । श्रुताश्रुतत्वसंकल्पो विरोधात्सदसत्त्ववत् ॥ ग्रतशब्दाभिधेयानां नाथन यापत्तथा। श्र दणग्रवणं युतमङ्कुक्कुटपाकवत् ॥ अत्र प्रतिविधीयते ॥ प्राप्नोति हि प्रधानस्य विस्पष्ट। सर्वसंस्क्रिय । गुणभूतविवश तु न द्वितीयाविरोधतः ॥ यदा चि ग्रहैकत्वोद्देशेन संमार्गो विधीयते सदोद्दिश्यमा नयोः परस्परसंबन्ध।भावातप्रत्येकं वाक्यपरिसमाप्तिश्च क्षण