पृष्ठम्:तन्त्रवार्तिकम्.djvu/७८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य प्रथमः पादः । ७२१ भावनां प्रति निर्धत्तेरुणैक दयनीययेन पञ्चतनो विशेषण विशेष्यभाव, सोयं पदेन प्रत्य। य्यते ॥ अथ वा । यदैकत्वं स्त्री त्वेन ग्रहो नोपजीवितं समर्थ इत्यवधारितं भवति तदासे तद्वनां वाक्येनापि गच्छ न निवरयति । यदा स्तर प्रेरय ति। भ।वनी कि सटेतद्विधिना गृह्यमाणं पश्चादपि ताव नियम्यम।नं मां परिच्छस्यति । अन्यथा तु मया ऽगृहीतं विधि |पक्षतं तवङ्ग।वनया न मम स्यात् ॥ अथ व अडथ मेवैतदस्त । तच्च ग्रचर्थत्वं येन प्रकरणपपद्यत स दयितः व्यः । तत्र यदि ग्रचः स्वरूपमत्रण भावनयामनप्रविशत्तत एकत्वं पश्चाद्भविष्यदट्टीतं भावनया भावनगतं न स्यात् । ग्र च स्वरू9ख्यथ स्व,दतमवकत्वपुरःसरमव तसिमानश व पृथक् दोपत्तरुणदिवदेवात्मनं प्रतिपद्यते । कुतः ॥ विशिो दि विधिः कृत्स्न नाप्रकृतीविशेषः। विशिष्ट विशिनीfत तत्वं प्रविश त्यसै ॥ गृथुलती भावनाप्येवमेक संख्यं च श्रुतम्। न गृह्।ति विशिष्टं तमगृईत विशेषणम् । एवं च मति भावनाप्रविष्टं तद्विधिनापि संस्पृश्यम।नं द्रव्य गायनियमे सति ग्रहस्य जतं भवति । अथ वा श्रतिब स्तोयवादस्य द्रव्यसंबन्ध उच्यते । तदेवत्यन्त विपरीतम् प्रा तिपदिकोपात्तं हि द्रव्यं ममानपदोषात्तत्वेन प्रत्यासन्नं स्यात्॥ इव तु सममविभक्तयुपदनदेकत्वं कारकविशेषणं शीघ्रतरं गम्यते । कारकं च विभक्तिप्रतिपादितमविर्भतपूर्वापरीभत भावनैकदेश इत्युक्तम् । प्रत्ययथुत्वदेतदेव प्रधानम् । सर्वे च संभवप्रधानगमि भवति । तेन यथैकत्वं चोभयमपि कर