पृष्ठम्:तन्त्रवार्तिकम्.djvu/७८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२० तमश्नाति हो । कि तावप्राप्तम् ॥ स्वकर्मकत्वयक्तं यद्विधानं वापि वैदिकम । द्रव्यस्यैकस्य तज् ज्ञेयमनुष्ठेयं च कर्तुभिः॥ सर्वत्र विधिप्रतिषेधात्मकत्व।वेदस्य यावत्किं चिच्छ यते त त्सर्वं तत्संबन्धित्वेन गम्यते । तत्र येन प्रकारेण विधिप्रतिषे धविषयं भवति तथा सर्वात्मना योजन।यम् । तत्रैकस्त।वत्प वाः ॥ सत्यपि द्रव्यविशेषणात्वे यथैव द्रव्यादिविशिष्टभवनवि धावर्थाद्विशे प्रणेषु विधर्भवति । न त्वन्यथा विशिष्टा विहिता स्यादित्येवमेकत्वविशिष्ठग्रह विशिष्टसंमार्गविध्यन्ययानपपत्तेः अथापत्यन्तरणकत्ववधानमव विशPणमालायामपि मत्य संयुक्तसंयोगपारंपर्यंत सर्वविधप्रत्ययः । परस्पर संबन्धिषु गु ऐष्वेतस्मिन्विचितेऽन्यो विधीयतइत्यतम ! अथ वा यदि नम द्रव्यविशे१ण यावद्विधिप्रत्ययो न गच्चत्तत एकयैव थापय सर्वं विधातुमिष्यत । ततो यथा दशापवित्रतदेकत्व- ग्रहसंमर्गाणां भावनाविशेषणत्वम् एवं ग्रहैकत्वस्यापि प्रती पादनेयम् । नन चैकपदलक्षणया श्रत्यैकत्वं यदविशेषणं गम्यमानं न युक्तं वक्थेन भावनाविशेषमपादयितम् । नैष दोषो विरोधाभावद् ग्र र संबन्धविच्छेदेनैव हि भावनासंब न्धोवकपिप्यते ॥ भिन्नविषयत्वाद्वा विरोधाभावः । यदि च । भयत्रापि तादर्थल शण एव।श्रयाश्रयिविशेषणविशेष्यरूपो वा संबन्धः स्यात् ततः समनविषयत्वं प्रतीयेत । न त्वेकमप्यस्ति यदैकत्वयोरश्रयाश्रयिरूपेण विशेषणविशेष्यभावद्भावनया च स च शेषशेषित्वभ्युपगमात् । तेन ग्रशश्रितेनैकत्वेन सं मर्गभवन कुर्यादित्येवमत्रगमयिष्यामः । तादर्थसंबन्धे च