पृष्ठम्:तन्त्रवार्तिकम्.djvu/७९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२२ तप्रवर्तके । कोभूतं विभक्तिश्रत्यैव भावनायां प्रक्षिप्यत इति विधीयते ? । तत्तु विशिष्टविधाग,द्द यति चि शब्दवत्तत्तूपलभ्यते तदागमे द्मि तद् दृश्यते तस्य ज्ञानं यथान्येषामिति । यथैव दशपवित्रेण अतो नान्येन क्रियते संभार्गश्च शृनो नावघातः क्रियते ग्रह स्य श्रुतो न।ग्रहस्य क्रियते तथैकस्व धृतो ननेकस्य कर्तव्यः। सर्वेषां चैतेषां पूर्वाधिकरणन्यंये न परस्परनियमः । तसाद पादीयमानपश्वादिवदेवोद्दिश्यम।नस्वपि संख्या विवक्षिता पुं पशए थेति प्रमङ्गददतम् न त्वत्र लिङ्गमपि तुरन्यथवा संख्याविचारेण वि चारितप्रायमेवेत्युदाह्रियते मा भङ्गि बि. शेषनिर्देशात्पुंयुक्तमैतिशयन इत्यस्य पुनरुक्तत।॥ ( सर्वेषा व लक्षणत्ववशष्ट है A९ लक्षणम् ॥ १४ ॥ व्यक्तीद्दिश्य यकर्म स्खशत्याशु9नश्चितः। विहितं गणभावेन तत्सर्वार्थं प्रतीयते ॥ इच तावन्य श्रुतित्वादेतरैः मधर्मः स्यादित्येवं हितोयानि- दंशात् प्रयजनववच न च प्रधान्यं संमार्गस्य च गुणभ। व विज्ञायते । तत्रापि यद्दत्वस्य संमागनहंवदृतयः संस्क।र्य- त्वेनावतिष्ठन्ते । ताम सदात्प्रत्ययनमभवद् यद्ध त्वं स्तक्षण- त्वेनाश्रितम् । एष चोदनार्थे ऽवगम्यते । यद् ग च कथं तत्संमा गण सगण भवति । तत्र य एव न संहृज्येत तस्यैव कथं विगुणं भवेत् । अतः सर्वे संमार्जनेयाः । यदि तु संसर्गगुण- त्वेन यागङ्गपशवद् उद्यत संत एकनैव मिदं कार्यं मापरो छत ॥ नरि तदानीं प्र धारेश्वगृह्यमाणेषु कस्य