पृष्ठम्:तन्त्रवार्तिकम्.djvu/७५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्तीपrथ्ययस्य प्रथमः पादः । ६९ कवता नियोगतः सोयभिधतव्यः । ततश्च तमभिधाय संव- न्धभिधायामतिभैरवं स्यात् । अपि च ॥ संवन्धिने व संबन्धः प्रचतु यदि शक्यते । पनस्तनूभिधाशक्तिं क कः छूतेः परिकल्पयेत् ॥ यदा च पूर्वतराभिधित तसं वन्धिप्रते।त्र्य व संवन्धयाक्षिप्तः तद। नैव प्रत्ययेनपि सोभधयतइति शक्यं वक्तम ॥ तया- दथुनितेनेव संवन्धेन भवितव्यम् । यत्त्वप्रतीत संबन्धे विशेष्यं न ते यतइति । तत्र ब्रुमः ॥ विशं प्राड् िन नेयं विशेष्यप्रत्ययेद्भवः। विश प्रशां च शवं त्र न संबन्धः कथं चन । देवद दि गंभिर्व5िन्न विवशतः । तत्र प्रतिपद कपतुः मन्येव। यत्र न संवद्भवविद्यतइति । मत्यं गवच्छते, तेनैव तनिः सं संबन्धश्चqT(१' या लभ्यते । मवथा तवीमळव्देन(२) रोविशिष्टंयमित्येतदभिहिते कथमव स्थित ता। गव(३) स्तं विशपन्तीति तासामेवैष व्यापारो न शब्दश्च । तथा हि ॥ न विशिंषन्ति गवर्थे पृथिशमनवस्थितः। तत्र कि शक्यते वक्तं पृथिव्यप्यभिधीयते ॥ न हि येन विनाथम न्छ।भ नस्ति तत्तदभिधातव्यं किं तई ययता विन। विशिष्टबुद्धिनेत्पद्यते । गोभिश्च प्रती तभिः तद्वति बझिनेत्पद्यते न संबन्धेन।षि। किं च । (१) सक्षम् इति 3 g९ पEः । (२) तव रख्दने(त २ । ३ । पुe पाठः।। (3) अनवस्थता इति २ । ३ । पु० पठः। ।