पृष्ठम्:तन्त्रवार्तिकम्.djvu/७५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८८ तन्त्रवार्तिके । बयोवस्यभिधायेत यद्यपि त्वेकदायिनी। तथापि गण एखासै न द्रव्यमिति गम्यते । तदा।न द्व्यशब्दः कश्चिदत्र यिद्यतइ त्यदा चरणत्वम् । न चन्यदुद।वरणं संभवति । द्रव चनशब्दाभावात् । सर्व च हि रूढिशब्दानां जातिवचनत्वं योगिनां च संवन्धाभि- धयित्वम् । यम्खे कान्तेन द्रव्यवचनः स्याङथ डवत्यदिशब्दः स नैव वेदे प्रयज्यते । तस्माज्जातिगणयोग्य व वा । नियम स्यादिति सिद्वरुक्तवपि योजयिनयम । अथ बधिर ए मेव निर्धिषयवनरब्धव्यमिति । ऽयते ॥ सर्व वैशिकेशव्दैर्हयमेधाभिधीयते।। न यि संबन्धवधवं मंत्रयतगैरवात् ॥ यथे क द्व।यन्यदिभिः शब्दैः संबन्धाभिधे।येत रातो गदा हथे थेरन । न वर्तेः संबन्धभिधीय । कथम अतिशैग्वत । स तं ३ सं वाभिधेयं वध्यत तद्विपंवा । यदि तव बन्धनं ततः सर्वे वैशिकगमेक विषयोपनिपातात्प ययवप्रम । अथ संबन्धविशेषः ततस्स्प्रे स्खतं विश प्रभा वदवश्यं संवन्धि कृत एव भदग्रारुपगन्तव्य । सन्ध्य9 च।न भिधायमानो न शोचभिधीयमानं संवन्धं व्यवभित्य वयं संप्यभिधातव्यः । न चैकमिन्सं वन्धन संबन्धास्थि तः । न च सन्म।णन्यम्॥हयवJिज्ञः प्रतीयतइ व भवप्यभि धातव्यं । तत्र गोमानियकः संवन्ध गणदेनाभिधीयते । हि- ती यस्य न कश्चिदभिधाता दृश्यते । तेन मतुपा विशिष्टं संत्र न्धमभिदधता तदन्तं सन्तं संवन्धिगर्भ कमनुयाभिधातुमश