पृष्ठम्:तन्त्रवार्तिकम्.djvu/७५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९ तन्त्रवार्तिके । वक्तव्यापारमात्रं च संबन्धप्रत्यवंशम् । स हि गोभिरसंवी न गोमन्तं विवक्षति ॥ सर्वत्र हि वक्तकमविषयैथेण श्रोतुः क्रमा भवति । स द्धि प्रथमं तावत्किं विद्विशेष्यं विवति ततस्तस्ल के न निदर्शा घन विनभिधातुमशक्तेः विशषाविव क्षां करोति ततः शब्दोच्चरणम्श्रोता पुनः प्रथमं तामसशब्दं श्टौति ततो विशेषणं ततो विशेष्यं ततस्तदुपप यद्यानि वसन्त र प्र पद्यत । तन यद्य|प वत्र एवं म्वन्ध गलानितः । श्रोत पद वन ग्रहीष्यति । न त्वत्र वर्तष्यसे प्रदेशरम- बधारितः ॥ सं वन्धगद्गृहीतयाऍ हेतु मशक्यवदतस्तदथे नपि क्रमे त्तर अमेव प्रतीयमानः संव-धी नाथhक्षिप्त- त्वं परित्यजति । वस्तधर्मठेपः यदमेव ह्या गावं न विश9 न्ति स त मां व्यधारो न शब्दस्य । तेन यं यथावस्थितं श वनुवन्ति विशेट्टी म तयावस्थानते । सं वधश्चमे। विशय्थत्वं प्रतिपद्यतइत्यथत्सवध्य ॥ विशेष्यत्वेन संपन्नं तद्विशेषणसंगत । गोविशिष्टयमित्येवं गच्छब्दाभिधास्यति ॥ तस्मादप्यन:भधेयः सं नन्धः । किं च ॥ बिभक्तिप। धरुपेण सं वन्धो नवगम्यते । रूपान्तरेण वक्तव्य इति नास्ति च स्ल क्षम ॥ घठीमप्तमय हि यादृक संबन्धः स्वप्रधानत्वभूतश्च प्र - त्यय्यते न तडक मत्वर्थीयेन । न च कृदभिदितो भावो द्रव्य वत् भवतीत्येवमित्र रूप। न्तरोपादानं के चिदभिदधत । तत्र