पृष्ठम्:तन्त्रवार्तिकम्.djvu/७४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तनीयाध्यायस्य प्रथमः पादः । ६७९ गणसंस्काराणमपि स्खङ्गानि प्रति प्रधानत्वाद्यागं च प्रति गुणभावादपेिक्षकभेव शेषशेषित्वम् । तथा हि ॥ त्री झा।दीनां प्रधनत्वमवघातादिषु स्थितम् ।। म मलदीन्यपेक्ष्ये वमवघात प्रधानत ॥ ब्रह्मदयो ह्यावघातादीन्प्रति प्रधानभूतः पुरोडाशनिर्ध त्तिं प्रति गुणभूतः । तथा गुणः सं यदिः संग्थेयं प्रति परि चौदहेषः । येष तु गणानां निघ्याद्या मा। तान्प्रति शेप्रणी । तथा संस्करः सं माणवघतदिनित्रो ।देः शेषः स्वमाध ननमिदम न दोन भवन्तमुमनादीनां शंपा तन्नवधार- णं सितेति। तद्यते ॥ द्यदत्र प्रव तत्र ने वस्त्र पh। फन यागगरण तु ह्यत्र व पर परम् । द्रयगुणसंग्रा ग हि फ नवन्तं यागं प्रति नियोगतः श प्रभवाः मत्यपि स्वङ्गनि प्रति शोधित्वे तं प्रति नास्तीत्य भिधीयते । अत एव भय्यकोपि नियोगतो यजिं प्रति श प्रभाव इत्याह । न ब्रवीति नियतः शपभाव इत्यपे- शिक इतरेषमित्यत्रापि यजिं प्रतीक्षनुवर्तते । तया ह्य के कस्य ई। प्राधान्यं । यागम्य ता च प्रत गणत्व च दृश्यत व द्रव्यात्मकं निर्वर्तकं पुरुषं प्रति प्रधन्यं | फन्तं प्रति गुण- त। यश्च फन्नं । प्रति गणः म () शक्यते फन्नस्य स्वामिनं परुष मपि प्रति सुतरां गुण इति वक्तुम् । तथा यस्य पुरुषं प्रति प्रा धान्यं तदा तदुपसर्जनं फलं प्रति सुतरां तदित्यपि शक्यन रूपणम् । एवं फन्नस्य यागं प्रति प्राधान्यात्तत्साधनं पुरुषमपि (१) स ईत २ पु० नास्ति ।