पृष्ठम्:तन्त्रवार्तिकम्.djvu/७४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • । •

६७४ तभवतेत । वाभ्युपगम्य(१) शेषत्वं शेषित्वे निराकृते सिदान्तवादिना तदेव प्रतिपादनीयमिति न वक्तव्यं पुरुषश्च कर्मार्थत्वादिति । नैष दोषः । तेन हि यगफनयरशे प्रवत् तस्य शेपित्वं निरा कृतं ततश्च यावदेव स्त्रद्वयेन(२) यागफन यः शे प्रवं प्रतिप दितं तावदेव यशोघमन्नं फलं प्रति प्रधानत्त्र।दभै। प्रति केवलं शपित्वमेव प्रसक्तमिति प्रनने ड्कारत्वे पुनः शेषत्व- प्रतिप्रसवार्थमच्यते कर्माऽर्थवादितिपरेण पुरुषश्च । अथ वा पकरव।रण श। षत्वमयपगतं तदयुक्तं मन्यमानः फन्नय।ग योरिवास्चापि पारथ्येकृतमेवेति प्रतिपादयिष्यन्नह । एरु पथ कर्तार्थत्वज्ञ तदुपकारित्वादिति । वृत्तिकारमनेन वृत्र चतुष्ट यमन्यथा व्याख्यास्यनद ॥ अथात्र भगवानिति । नवद।न वादस्मितं पूर्वपक्षः। किं तङि शेषः परार्थत्वादिति समन्धेन ज ऋणमम तद्भव विप्रयप्रदं नवरः प्रभवः क्रियते। तत्र पूवव्यख्य द्रव्य संस्करेष्वथ षत्वमथववधा रणं पूर्वपक्षे कृतम् । इदनों सित श्रव वादस्मितम प्रतिषेधेनानुमितं कृत्वा लक्षणप्रक्षसभ्यां शेपवं वर्णयिष्यते ॥ द्रव्यगुणसंस्कारेषु शत्वमवत्यवधारयत । अतश्च द्रव्यगुण संस्करः शेषत्वेन नियताः षत्वं न प्रतिपद्यन्ते । भूपत्वं एन- रनियतत्व(द्य(गफन्नपुरुषेष्वप्यस्थे वति तत्प्रतिपादनर्थान्युत्त रहृत्राण्यवकल्पन्ते । तन्नादपेक्षिकशपशं पित्यमात्रर्वभि स्त्रैःप्रतिपाद्यते । तथा च भाष्ये दर्शितम। ततश्च द्विप्रकार एव शेषविषयो नैयमिक अपेक्षिक क्षेत्युक्तं भवति । ननु च द्रव्य- () अभ्युपगम्यते इति १ पु° पाठः (२) पूर्वमथनेति २ पु० पाठः ।