पृष्ठम्:तन्त्रवार्तिकम्.djvu/७४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वार्तिके । प्रति प्राधान्यं, पुरुषं प्रति गुणत्वात्तदनुष्ठेये यागेपि गुणत्वं, त था पुरुषस्य फलं प्रति प्राधान्यात् । तत्साधनं यागमपि प्रति प्रधनवम, यागं च प्रति गुभावात्तत्मध्ये फनेषि गुवम, न त्वेवं द्रव्यगुणसंस्कारे ध्विति विशेषः । यदिदं पारपर्येणापि । श प्रवं प्राधान्यं च तम इदमथ शj वस्तुमत्र9 tत्यव गन्तव्यम्। न व्यवहारार्थं मा भूद त्वांशेन विकृते। फलपुरुष- योरप्यतिदेशसिइन्तविरोधः । तसादेतघप्रकार एव व- खमाण9पच पवथप्रयस् न प्र इति सद्धम् । A तपमथन सवन्ध ।। ७ ।। उक्तः मधेनुः सविषय शपः । इदानों कथं च विनिय ज्य न्त इत्ययमंश विच।र्यते । तत्र त्रिष्वधिकर शीघ्र कमण संस्का रद्व्यणन विनियोगः कथ्यते । तत्रापि कि न प्रथमे नि न द्वितीये वाक्येन तृतीथे श्रुत्वा । विनियोग इति के चित् । तत्त्वा चर्या नेच्छन्ति । यद्यप्यत्र वि च त्रप्रभाणव्यापारपरमः तथा पि श्रुतिविनियोगण्व। च पादे नि दिविनियोगस्तु द्वितीयपा दाप्रभृति भविष्यतीत्युक्तम्(१९)। रौषधधर्मा इत्यदीत(द- धिकरा मध्यमपि सिडन्तभिप्रथे। क्तम् । नन संयक्त ए वैतवति सिद्वन्तवादो श्रेसिवनेन संशयमाश्रिपति ॥ परः पुनः पदारसं वन्धकृतं त्रीह्यादिसंबन्धं ।वघातविधिना बाध्य मानं मन्यमान आइ ॥ अवघातादयस्तु पदर्था विधीयन्ते । श्रधतेि । तव तदयक्तमव कुतः | (१) इत्युतं तेरिति ३ पु• पाठः। (९) इत्यथ ये तदिांत २ । ३ । पु० पाठः । ।