पृष्ठम्:तन्त्रवार्तिकम्.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमाध्यायस्य द्वितीय: पाद: ।


रात्रिदिवं धूमार्चिषोरपि दर्शनात् धूम एवार्चिरेवेति चैतद्द
यमपि प्रत्यक्षविरोधादवधारणो न संभवति । अथ वा यटने
न प्रतिपाद्यते दिवाग्निराटित्यमनप्रविशति रात्रावाटित्यमिति
तदवधारणं नोपपद्यते । पूर्वेक्तस्य हेतोरमिद्वत्वात्। ततश्या
ग्निसूर्ययोर्नतंटिवं व्यवस्थितज्योतिष्ठप्रतिपादनाय स्तुतिरप्य
सत्यत्वान्नावकरूपतइत्येषा वानवधारणा । अथ वा सये ज्येति
रिति प्रातरयं मन्त्रो ऽग्निज्यतिरित्येष सायमित्येषा मन्त्रयो
रवधारणा न सिद्धद्यत्यथ वा समस्तो वेदः प्रमाणमित्येषावधा
रणा न सिद्धद्यतीत्यभिप्रायः । शास्त्रविरोधी दृष्टविरोधद्वयं पनः
शाखदृष्टविरोध इति यत्सदृशन्यायानि सन्ति क्रमभेट्रेन चोद्यते
तत्परिहारसूत्रक्रमभेदानुरोधेन । न चैतद्विदा इत्यार्षेयवरण
शषी ऽभिमतः. । स चायं क्रियात्तत्सम्बन्धनभिधानात्तद्विष
यत्वेनाप्रमाणम् । न हि ब्राह्मणत्वाज्ञानसन्देहविपर्ययाः केन
चिदंशन कर्मण्युपयज्यन्ते । न च प्रत्यक्षशविरुङ्का स्तुतिः संभवति ।
न च खतन्त्रब्राह्मणत्वाज्ञानप्रतिपादनेन प्रामाण्यम् । कथं पुन
रयं दृष्टविरोधो यदा समानाकारेषु पिण्डेषु ब्राह्मणत्वादिवि
भागः शास्त्रेणैव निश्चीयते । नायं शास्त्रविषयो लोकप्रसिद्धत्वा
दृचत्वादिवत् । कथं पुनरिदं लोकस्य प्रसिद्धम् । प्रत्यक्षेणेति
ब्रमः । कस्मात्पनमर्मातापिवृसम्बन्धानभिज्ञाश्वट्ठःसंनिकृष्टष म
नुष्येषु अनाख्यातं न प्रतिपद्यन्ते । शतयभावात् यथा वृश
त्वं प्रागभिधानव्युत्पत्तेः । नैतत्तुल्यं वृशत्वं प्रागभिधायकव्या
पाराजात्यन्तरव्यवच्छिन्न खव्यक्तिष्वनुगतं शाखादिमटूपेण
दृश्यते । न तु ब्राह्मणत्वम्। श्रपि च । व्युत्पन्नशब्दो ऽपि निमि
त्तान्तरादृते नैव प्रतिपद्यते । न चोपवीताध्ययनादि निमित्तं