पृष्ठम्:तन्त्रवार्तिकम्.djvu/७२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवयपापस्य प्रथमः पादः । ११९ यन व यथाव्याख्या यमनार्थम् । अङ्ग च शुणमेवेदशि1क्तं शेषच क्षणम् । तद्विशेषप्रपञ्चत्वत्तत्रन्यन्ततिस्थितेः । सर्वेषां रि गन्तरर्थानां प्रयोज्य भयऽथप्रयेजकाप्र पेशकपवित्रक्रमनियमफळ यत्कन्नविषयक गेंचिकर रूप। तवदना कोपविशेष। लारत्व(शान्त रचरणःषि शेषलक्षण तर्गनववधरणस्त्रितः ॥ सथ वि ॥ प्रवेशकाः प्रयोक्तारः शेषा|मेव शैषिणः। कमपि भेष एवै कर्मयोगवषन।श्रथः । एकफ उनधनानमथुन चुकफलवदुपककारोपनिषद् वै प्रयोगवचनचोदित।नां ये(गपद्म।न ष्ठान। शक्तेि समयेना भूप्तः तम् आपद्यमानः क्षुधौ५ठनस्थानमुष्यप्रभा नमुख्यप्रवृत्तिलक- मख्यप्रमणपटक वश न व्यवस्थायम ॥ अधिकरोषि यज्ञेष कर्तः शेषस्य चिन्त्यते । भाव्यन भावकः कर्ता द्रव्यं को नम कर्मम । तया चास्य विशेषेण सूनवठे ५ शेषता। पुरुष पद्य एनः षः कर्मार्थत्वेन चोदन।त् ॥ व नसि चि पस्पष्ट कर्माथंत्वदिति जैमिनिः। तथा ऽन।न।प्तशेषा।ut शेषण सप्तमदिभिः। शेषवद्वतखूपपरिमाणदिनिर्णयः॥ स तु । सप्तमेनाति यो न रोषाः सुतप्ति मथिते। ततोऽर्भ नये यस्य यतयेति निपण ॥ नवमेथप्रधानमंत्र।प्तदधीनन्यरूपता ।