१५६
वार्धकं ।
न्
इयह दशमे शेषवघ(भ्युच्चयचिन्तया ॥
प्रयागपरमणं च तत्तन्त्र।वापन्नश्चयम्।
एतदेव प्रसङ्ग न परार्थाङ्गोपजीवनात् ॥
अन्याथांनष्ठितैः श ष रुपकरेऽल्पकल्पना ।
प्र। सदभावे च स्याङ्गपिष्ठप्रकल्पना ॥
अथ वर्विदमेवैकं हतं।यं शेषस्तु लक्षणम् ।
तदेव सूचितं वक्तमय8ः शेय यत्र क्षणम् ।
अन्यानि पृथगारम् ईशणनि करिष्यति ।
इदं सपरिवारण शेषाणमेव क्षम
स गथशब्द आनन्तर्यपूर्व प्रतापराधकराणमक सर्वं
ग्वा विवक्षित्वा प्रयुज्यते । प्रागुक्तभेदश्च शणनगतरोक्तं तव।
पूर्वप्रतसमये ज्या शेप लक्षणnरयते । कुत इति चेत्यपेक्षया-
मम इति तृव्यपदेशः A
यस्मा। से दमविज्ञाय न शक्यं शेषस्य णम् ।
विधातुमत एतस्य सदनन्तरमुच्यते(१) ॥
भिननवि पदार्थान¢ शेषशेषित्व संभवः।
ए कम्वे भाघदिश्येत कः शेषः कस्य योषिणः ॥
भदानसरवक्तव्यं श ष एमव च ।
प्रयोजकक्रमसेन शेषत्वथननिन्त नाना ॥
अयमव च सवधः सं मसध्ययोर्ह यः ।
अस्मिन् दि सति सृगो नान्यो भाष्यकोदितः ॥
पूर्वयगति संबन्धः योक्तोध्याययोर्ड यः ।
(१) त ।नवर्यमुपत सति । पिपाठः। ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/७२४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
