पृष्ठम्:तन्त्रवार्तिकम्.djvu/७२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ तन्त्रवतिक । टतयाध्यायस्य प्रथमः पादः । श्रीमच। गद्यपतये नमः ॥ अथातः शेषलक्षणम् ॥ १ ॥ दिलशाः परं शिष्टं य।वकि ‘चन ७ ब0म्। स स्रवं वक्तुमारब्धमथातः शेषज्ञ छणम् ॥ सथा च प्रथमसूत्रोषतप्रतिज्ञपिपडव्याख्याप्रदेशप्रदर्शनेन(१) धर्मप्रमाण खषविषयश्च झणझयाथ ’ चेदन दापसूत्र ऐकन नैव सूत्रितं वर्जयित्र कन्यथ सधनन्य अनि कनि च सधमा h, . भासन्यनीप्ति फ धृत्य।तदर्थत्वभ्यक एषः प्रधानं ध र्म स्य, क्व व पुरुषो गुणभूत वदि यवत्किं चन ममiसप्त व्यं तत्सव श ष ळ क्ष यो नव व्य। ख्यातम् । शेषेः समरे न म प - रिधीः । इर न क्षणन बहुवपि यदेकवचनं कृतं तन्मश्रण व ममान्यसंख्याभावविवक्षया । यत्तु शपः पर। यवदत्यनतर क्षणम । तदत्वथ याच्यत्व यवदद । सन गोचर म् ॥ व इष्वपि च न्त अर्थेषु विवलितेषु क्रमवाद कस्तघदर्भ वqः श ष एस न् लश्चण्डगोचरः परार्थत्वतुकः प्रतिपद्यते ॥ सममय के ध विगृह्य वयोवक्ष। `यः प्रदर्शनयः । शेषं च तत गां च शेषस्य वार्थस्य लक्षणमिति । षष्ठ)माममात्रा