६ २८
सम्प्रवर्तके ।
इति विविच्य संकीर्तनम् नूनमनेयस्यैवेति मत्वा वदति स
र्थवदकं न विहितेन किं प्रदेशान्तरस्थेनैकव। क्यतमनगछ
त। ऽर्थवादेनेति । विधिश षत्वं ह्यर्थवदानामवस्थितम्। परि
चदना तु पूर्वपक्षाभिप्र।ये । कृत। तत्र यथा स्तस वा ऽस्तत
वा सैव देवतेत्यविवरण।तं विज्ञायते किंविषयमिति । न त्वेत
दर्तक्रान्त न चनेन महेन्द्राधिकरणे गृणश्चानर्थकः स्यादि
त्यत्र सूत्रे ऽभिञ्चितं परामृष्टमिति दृश्यते । यथैव दि मद्दवं
देवतानन्तर्गतमिति पक्षे केवलस्यैवेन्द्रस्य सधनत्वादिध्युद्देशे
ऽर्थवदवस्थितमभर्थ क प्रश्नोति । तथैवेदं सतन्त्रस्तुतिमाच-
मिति मन्यते । तत्रोच्यते ॥
प्रशस्तशब्दैरवधरितेन वाक्यान्तरत् केवलदेवतेन ।
कथं सहेन्द्रेण पुनः प्रशंम पुनः श्रुतिः सम्यगिच श्रितेयम् ।
इति श्रीभट्टकुमारिल ते तन्नटकायां द्वितीयाध्यायस्य
टतीयः पादः ।
- * ¥ ¢ * «
<-------
यावज्जीविक ऽभ्यासः कर्म धर्मः
प्रकरणात् ॥ १॥
बहू चब्राह्मणे अध्वर्युब। हूणे व श्रूयत इति नातोवभिन
वेष्टव्यम् । नन कर्तृधर्मः कर्मधर्म इति शेषलक्षणविषयत्व-
दिइ न संवद्यते ॥ के चिदाहुः । पर्यवसिते लक्षणथे तदो
योपि विचरः प्रत्यासत्तेः क्रियमाणो न विरुध्यत इति । तव
युक्तम् । शाखान्तरे कर्मभेदविचरस्याद्याप्यपर्यवसनात् ॥
पृष्ठम्:तन्त्रवार्तिकम्.djvu/६९६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
