पृष्ठम्:तन्त्रवार्तिकम्.djvu/६९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ २८ सम्प्रवर्तके । इति विविच्य संकीर्तनम् नूनमनेयस्यैवेति मत्वा वदति स र्थवदकं न विहितेन किं प्रदेशान्तरस्थेनैकव। क्यतमनगछ त। ऽर्थवादेनेति । विधिश षत्वं ह्यर्थवदानामवस्थितम्। परि चदना तु पूर्वपक्षाभिप्र।ये । कृत। तत्र यथा स्तस वा ऽस्तत वा सैव देवतेत्यविवरण।तं विज्ञायते किंविषयमिति । न त्वेत दर्तक्रान्त न चनेन महेन्द्राधिकरणे गृणश्चानर्थकः स्यादि त्यत्र सूत्रे ऽभिञ्चितं परामृष्टमिति दृश्यते । यथैव दि मद्दवं देवतानन्तर्गतमिति पक्षे केवलस्यैवेन्द्रस्य सधनत्वादिध्युद्देशे ऽर्थवदवस्थितमभर्थ क प्रश्नोति । तथैवेदं सतन्त्रस्तुतिमाच- मिति मन्यते । तत्रोच्यते ॥ प्रशस्तशब्दैरवधरितेन वाक्यान्तरत् केवलदेवतेन । कथं सहेन्द्रेण पुनः प्रशंम पुनः श्रुतिः सम्यगिच श्रितेयम् । इति श्रीभट्टकुमारिल ते तन्नटकायां द्वितीयाध्यायस्य टतीयः पादः । - * ¥ ¢ * « <------- यावज्जीविक ऽभ्यासः कर्म धर्मः प्रकरणात् ॥ १॥ बहू चब्राह्मणे अध्वर्युब। हूणे व श्रूयत इति नातोवभिन वेष्टव्यम् । नन कर्तृधर्मः कर्मधर्म इति शेषलक्षणविषयत्व- दिइ न संवद्यते ॥ के चिदाहुः । पर्यवसिते लक्षणथे तदो योपि विचरः प्रत्यासत्तेः क्रियमाणो न विरुध्यत इति । तव युक्तम् । शाखान्तरे कर्मभेदविचरस्याद्याप्यपर्यवसनात् ॥