तीयाध्यायस्य तृतीयः पादः ।
तादृशी ) चेयमित्येव विरानेयः प्रयुज्यताम् ॥
प्रयोगवित्व हारेिण च कर्म द्वित्व प्रतिज्ञानमेवैतत् द्रष्टव्यमि
fत । तत्र पझान्तरमाह ॥
अवभागत्तु कमण द्विरुक्तन
+ *
वधयत ॥ २८॥
युक्तं ममिदादिषु प्रत्यक्षयागपुनःश्रुतेर्भदकवमि च तु द्रव्य-
देवतासंबन्धादमवनुमतव्यः । तच्च द्रव्यदेवतमभिन्नमपलभ्य
मनं पूर्वसंवन्धानुभववशदं कन्तेन तमेव यागं बोधयति । द्र
व्यदेवतमप्यन्यदिति चेत् न, विभागप्रत्ययपच मत् । यदि तु
व्यक्ति को भेद आश्रीयते म प्रयोगान्तरे तस्याप्यग्नेययवि
शिष्टः। तस्मा।ईं कल्पिकेन व चनद्वयेनामावस्यामाग्नेयविधान
म्। अथ वा युगपत्प्रवृत्तयं था। स्यात् सत्वदर्शनमित्यनेन न्ययन
तदेव कर्म एके नेतरेण च प्रतिपाद्यते । न च गम्यते विशेषः
कतरेण प्रतिपाद्यते कतरत् पैनस् क्त्यादनर्थकमिति । कामं
भवत्वनर्थक्यं, तदेव चि यतयन्चिप्यमाणमिहोपपन्नतरं भवे
नर्थान्तरवचनत्वं, शब्दार्थानियवप्रसङ्ग ,त्तस्मात् सकृदेव प्र
योग इति सर्वं त्विदमभ्यामधिकर पणे निराकृतमपि सुदुत्तर
सूत्रदपण विश्रब्धमभिधीयत । न तु परमथैननर्थक्याभ्यपग-
मं वेदः मतं ।
अन्यथ व पुनः श्रुतिः ।। २९ ॥ ।
सर्वथा पुनःश्रुतिप्रयोजनेष्वनन्विध्यमणेषु गुणस्य श्रवणात्
परिसंख्यायाश्च त्रिदोषत्वादर्थादार्थवे ऽभ्युपगते कस्यार्थवाद
पृष्ठम्:तन्त्रवार्तिकम्.djvu/६९५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
