पृष्ठम्:तन्त्रवार्तिकम्.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
गणेशाय नमः।

तन्त्रवार्तिकम् ।
तदथनां तस्मादनित्यमच्यते ।। १ ।।


सिङ्गाप्रमाणाभावस्य धर्म वेदस्य सर्वशः ।
वध्ययवादमन्त्राणामुपयागा ऽधुनाच्यत ।
सामान्यतः प्रामाण्ये सिद्धे ऽधना विभज्य विनियोगः प्रतिपा
द्यते । श्रवधतप्रामाण्यस्य वा वेट्स्येदानीं समस्तस्य विध्यर्थ
वादमन्त्रनामधेयात्मकस्य यथाविभाग धर्म प्रत्यपयोगः प्रतिपा
दद्यते । तत्र पूर्वपक्षवाद्यभिप्रायः। चोदनालशणो ऽर्थे धर्म इत्युप
क्रमात्तस्य ज्ञानमुपदेश इति परामशत्तत्कृतानां क्रियार्थन
समाम्नाय इत्युपसंहाराद्विधिप्रतिषेधयोरेव प्रामाण्यं प्रतिपा
दितं न च तइतिरिक्तशब्दगम्यत्वं धर्माधर्मयोः नाप्यनधिगता
र्थबोधनं मुक्का ऽन्यः शब्दस्य व्यापारो ऽस्तीत्युक्तमेव । अतश्च
यावन्येव साध्यसाधनतिकर्तव्यतावाचित्वेन विधिप्रतिषेधान्त
र्गतानि (१) तेषां भवतु प्रामाण्यं यानि त्वतिरिक्तार्थान्यर्थवाद
मन्त्रनामधेयानुपातीनि सोरोदीदिषेत्वोर्जेत्वोङ्गिदेत्येवमादीनि
तानि सत्यण्यपैौरुषेयत्वे ऽर्थाभिधानसामध्ये च धर्माधर्मयोर
प्रमाणमतदर्थत्वात् । यथाश्रुतगृहीतानां तावत्प्रतीत्यनुपल
, ब्धेः प्रसिद्धमेवातदर्थत्वम् । अथ कया चिच्छब्दवृत्या तादथ्यं


(१) त्वेन पदानि विधिप्र• इति पाठः 'क' पुस्तके ।