पृष्ठम्:तन्त्रवार्तिकम्.djvu/६७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.६० ई तन्त्रवार्तिके । न्तः । स चान्यथानुपपत्तेराक्षिप्तयजिक्रियः सन् विधीयते, न ह्य नमन्य क्रिया संपादयितु समर्था। यदि देवतोद्देशेनपरित्य- जनव द्रव्यमलभेत न तद्वायव्यं कृतं स्यात् । न च प्रसिदृवायु- देवयम वं स्प्रष्टव्यमयवगम्यतनठनसप ष्ठनसंपद्यत्वात् देवतात्वस्य, तनावश्यं वायुमुद्दिश्य वेतगुणकं द्रव्यं दातव्य,मतश्च यजिविः धनमेतदिति निधीयते । तथा च लक्षणं करिष्यति यजिच दन द्रव्यदेवता क्रियं समुदाये कृतार्थत्वादिति । ततश्चान्नम्भ निर्वाचै । चंदकप्रस्रवेवनुवदिष्येते । तत्रलम्भविशिष्टत्वति गैरवोपन्यामः फल्गुव कथं चिदभ्युपेत्यवदेनपन्यस्त इति नातीवदर्तव्यः । लिङ्गदर्शन च ॥१५॥ , सैमारौद्रमित्युक्ते विनापि यजतिशब्देन परिश्रयणविधि पर वाक्ये यजतिननूद्यमान यजतमकमवधयित्वमवमदं - नामित्यवगम्यते । अनेषोमयेपि च।नेनैव यजिमवसिद्धिः । पूर्व चेतावदेव विचरितं किं प्रक्रतन्वदित्वमप्त विधायकत्व मिति । सिद्धे तु विधायकत्वे किमात्मकं तत्कर्मेत्येतदधिकर णधीनमेवैतदित्यपैनस् तयम् ॥ विशये प्राथदशनत् ।।१६ ।। मू त्रेध्वेव द्धि तत्सर्वं यद्दत्तं यच्च वार्तिके । स् त्रं योनिरिवर्थानां सर्वे सूत्रे प्रतिष्ठितम् ॥ इति ये वदन्ति तान् प्रत्युच्यते न किं चित्साधनमप्रद र्शितविषयं खर्थे सधयति । सूत्रकारेण चेर धेरै मात्रभु